एकस्मिन् आधिकारिकवक्तव्ये उक्तं यत् एल-जी इत्यनेन राजदूतेन सह उद्योगाः, पर्यटनं, स्टार्टअप्स, हस्तकरघा, हस्तशिल्पं, खाद्यप्रसंस्करणं, कृषिः, तत्सम्बद्धक्षेत्राणि इत्यादिषु विविधक्षेत्रेषु जम्मूकश्मीरस्य निवेशक्षमतायाः विषये चर्चा कृता।

एल-जी इत्यनेन उक्तं यत्, “जम्मूकश्मीरः भारतीयराज्येषु उल्लेखनीयसफलताकथारूपेण सामाजिक-आर्थिकविकासस्य वैश्विकप्रतिरूपं च भवितुं प्रवृत्तम् अस्ति।

सः चेकगणराज्यस्य व्यापारिकव्यापारनेतृन् अपि आमन्त्रितवान् यत् ते जम्मूकश्मीरे ये असीमावकाशाः सन्ति तेषां अन्वेषणं कुर्वन्तु।

सः अवदत् यत् प्रगतिशीलसुधारैः भविष्यवादीनीतिहस्तक्षेपैः च जम्मूकश्मीरं विश्वे निवेशकानां कृते प्राधान्यगन्तव्यस्थानरूपेण स्थापितं।

विज्ञप्तौ उक्तं यत्, “एलिस्का जिगोवा भारतेन सह साझेदारीम् गहनं कर्तुं चेकगणराज्यस्य प्रतिबद्धतां पुनः उक्तवती, यत्र परस्परवृद्धिं सहकार्यं च पोषयितुं समर्पितं ध्यानं दत्तम्।