पर्यावरणस्य स्वच्छतायै स्थायिप्रौद्योगिक्याः रूपेण एतस्य उपयोगः कर्तुं शक्यते इति अकार्बनिक रसायनशास्त्रसञ्चारपत्रे प्रकाशितस्य पत्रे दलेन उक्तम्।

धातु-आक्साइड-प्रकाश-उत्प्रेरकः जलपिण्डेभ्यः कार्बनिक-प्रदूषकाणां निष्कासनार्थं स्थायि-समाधानं प्रददाति । टाइटेनियम-डाय-आक्साइड् (TiO2), जिंक-आक्साइड् (ZnO), टङ्गस्टन्-त्रिआक्साइड् (WO3) च उच्चपृष्ठक्षेत्रस्य स्थिरतायाः च कारणेन उल्लेखनीयाः उत्प्रेरकाः सन्ति ।

यदा एताः धातुः प्रकाशस्य संपर्कं प्राप्नुवन्ति तदा ते इलेक्ट्रॉन-छिद्रयुग्मानि उत्पद्यन्ते ये प्रदूषकान् अहानिकारक-उपोत्पादनेषु अवनयन्ति ।

परन्तु, धातु आक्साइड्, स्फटिकसंरचना, प्रकाशमापदण्डाः, प्रदूषकस्य सान्द्रता, पीएच, उत्प्रेरकभारः च इत्येतयोः चयनं दक्षतां प्रभावितं कर्तुं शक्नोति । एतेषां कारकानाम् अनुकूलनं क्षयस्य दरं अधिकतमं कर्तुं महत्त्वपूर्णम् अस्ति ।

IASST इत्यत्र अरुन्धुतिदेवी इत्यस्याः नेतृत्वे स्थापितेन दलेन फुलरस्य पृथिव्यां (NiTF) Ni-doped TiO2 इत्यस्य विशेषतां कृत्वा मिथाइलीननीलवर्णविरङ्गीकरणार्थं प्रकाशउत्प्रेरकरूपेण परीक्षणं कृतम्

"एतत् ९० निमेषपर्यन्तं दृश्यप्रकाशस्य अधीनं पीएच ९.० इत्यत्र रञ्जकविलयनस्य ९६.१५ प्रतिशतं विरङ्गीकरणं प्राप्तवान् । फुलरस्य पृथिव्याः अन्धकारे TiO2 शोषणं सुदृढं जातम्, येन व्यय-प्रभाविणः पर्यावरणीय-प्रकाश-उत्प्रेरकाः सूचिताः" इति दलेन उक्तम्।

नैनोकम्पोजिट् इत्यस्य उत्प्रेरकरूपेण, ऊर्जाभण्डारणं, संवेदकेषु, प्रकाशविद्युत्शास्त्रेषु, जैवचिकित्साक्षेत्रेषु, लेपनेषु, जलविभाजनस्य माध्यमेन नवीकरणीय ऊर्जानिर्माणे च सम्भाव्यप्रयोगाः भवितुम् अर्हन्ति