लोकसभायां विपक्षनेता श्रीनगरः राहुलगान्धी गुरुवासरे अवदत् यत् जम्मू-कश्मीरे राज्यस्य पुनर्स्थापनं काङ्ग्रेसपक्षस्य भारतखण्डस्य च प्राथमिकता अस्ति।

पूर्वकाङ्ग्रेस-अध्यक्षः अपि अवदत् यत् जम्मू-कश्मीर-लद्दाख-देशयोः जनाः स्वस्य लोकतान्त्रिक-अधिकारं पुनः प्राप्नुवन्तु इति तस्य दलस्य उद्देश्यम् अस्ति।

"जे-के-देशे यथाशीघ्रं राज्यत्वं पुनः स्थापयितुं अस्माकं प्राथमिकता अस्ति तथा च INDIA-खण्डस्य अपि। निर्वाचनात् पूर्वं एतत् कर्तुं शक्यते इति अस्माभिः अपेक्षितम् आसीत्, परन्तु तत् कुशलम्, निर्वाचनं घोषितम् अस्ति। एतत् एकं सोपानम् अग्रे अस्ति, वयं च स्मः।" आशास्ति यत् यथाशीघ्रं राज्यत्वं पुनः स्थापितं भविष्यति, जे-के-जनानाम् लोकतान्त्रिक-अधिकारः पुनः स्थापितः भविष्यति" इति गान्धी अत्र दलकार्यकर्तृभिः सह संवादं कृत्वा पत्रकारसम्मेलने अवदत्।

सः अवदत् यत् स्वातन्त्र्यानन्तरं प्रथमवारं कस्यापि राज्यस्य अवनतिः केन्द्रशासितक्षेत्रं (UT) अभवत्।

"एतत् पूर्वं कदापि न अभवत्। यूटी राज्यानि राज्यानि अभवन्, परन्तु प्रथमवारं राज्यं यूटी अभवत्। अस्माकं राष्ट्रियघोषणापत्रे अपि वयं अतीव स्पष्टाः स्मः यत् अस्माकं कृते प्राथमिकता अस्ति यत् जे-के-लद्दाख-देशयोः जनाः तेषां लोकतान्त्रिकाधिकारं पुनः प्राप्नुवन्तु" इति सः अपि अवदत्।

गान्धिः दलस्य अध्यक्षेन मल्लिकार्जुनखर्गे इत्यनेन सह गुरुवासरे अत्र काङ्ग्रेसनेतृभिः कार्यकर्तृभिः सह विधानसभानिर्वाचनस्य तृणस्तरीयसज्जतायाः विषये प्रतिक्रियां प्राप्तुं वार्तालापं कृतवान्।

जम्मू-कश्मीरे विधानसभानिर्वाचनं त्रयः चरणाः भविष्यति -- १८ सितम्बर्, २५ सितम्बर्, अक्टोबर् १ च ।मतगणना अक्टोबर् ४ दिनाङ्के भविष्यति।