इस्लामाबाद, जेलग्रस्तः पूर्वप्रधानमन्त्री इमरानखानस्य पाकिस्तानतहरीक-ए-इन्साफ् ( ) इत्यनेन सुरक्षाचिन्तानां उल्लेखं कृत्वा अधिकारिभिः अनुमतिं निरस्तं कृत्वा शनिवासरे इस्लामाबादस्य उपनगरे स्वस्य सभा स्थगितम्।

पार्टी सायं ६ वादने तारनोल्-नगरे स्वस्य शक्तिप्रदर्शनस्य आयोजनं कर्तुं निश्चिता आसीत् यस्य कृते इस्लामाबाद-उपायुक्तात् आपत्ति-रहित-प्रमाणपत्रं (एनओसी) प्राप्तवती आसीत्

परन्तु सुरक्षाचिन्तानां पश्चात् उपायुक्तेन निर्गतस्य एनओसी इत्यस्य पुनः समीक्षा कृता इति नगरप्रशासनेन शुक्रवासरे अनुमतिः रद्दीकृता।

एकस्मिन् आधिकारिकपत्रविज्ञप्तौ उक्तं यत् मुख्यायुक्तेन वर्तमानसुरक्षास्थितिं, मुहर्रमस्य आगमनं, सुरक्षाचिन्तानां, कानूनप्रवर्तनसंस्थानां प्रतिवेदनानि च दृष्ट्वा राजनैतिकसमागमाय निर्गतं प्रमाणपत्रं रद्दीकर्तुं निर्णयः कृतः।

प्रारम्भे अनुमतिं रद्दं कृत्वा अपि नेतृत्वेन सभायाः अग्रे गन्तुं धमकी दत्ता आसीत् । नेता उमर अयुबखानः गतरात्रौ विलम्बेन पत्रकारैः उक्तवान् यत् तस्य दलं योजनाकृतं समागमं “किमपि भवतु” इति अग्रे गमिष्यति इति।

परन्तु वृत्तिपरिवर्तनं जातम् अद्य उमरः प्रमुखेन गोहरखानेन सह पत्रकारसम्मेलने अवदत् यत् योजनाकृता सभा मुहर्रमस्य अनन्तरं यावत् स्थगितम् अस्ति।

“ईश्वरस्य इच्छानुसारं [...] वयं कानूनीप्रक्रियाद्वारा अशुरा-पश्चात् तत् आयोजयामः” इति उमरः अवदत्, एकस्य सभायाः अनन्तरं न उपविशति किन्तु लाहौर-कराची-आदिषु नगरेषु अन्येषु कतिपयेषु सभासु आयोजयिष्यति इति च अवदत्

गोहरखानः दावान् अकरोत् यत् अन्तिमेषु दिनेषु अनेके श्रमिकाः उद्धृताः, न्यायालये प्रकरणं नेतुम् प्रतिज्ञां कृतवान्। “अस्य राज्यस्य क्रूरतायाः वयं दृढतया निन्दां कुर्मः” इति सः अवदत् ।

ततः पूर्वं इस्लामाबाद-उच्चन्यायालये (IHC) पक्षेण एनओसी- रद्दीकरणस्य कारणेन इस्लामाबाद-जिल्ला-प्रशासनस्य, पुलिसस्य च विरुद्धं अवमानना-कार्यवाही याचिका कृता

तत्र उक्तं यत् दलं सभायाः अनुमतिं प्राप्तुं IHC-सङ्घस्य समीपं गतः, तस्य याचिकायाः ​​श्रवणकाले न्यायालयेन प्रशासनेन उक्तं यत् सभायाः अनुमतिः प्रदत्ता इति।