नवीदिल्ली, th grounded Jet Airways इत्यस्य सफलः बोलीदाता The Jalan Kalrock Consortium (JKC) मंगलवासरे एनसीएलएटी इत्यस्य समक्षं स्वस्य याचनां निवृत्तः यत् ऋणदातृभ्यः दत्तं २०० कोटिरूप्यकाणि एस्क्रौ खाते स्थानान्तरयितुं शक्नोति।

राष्ट्रीयकम्पनीकानून अपीलीयन्यायाधिकरणेन (एनसीएलएटी) जेकेसी इत्यस्मै किमपि राहतं दातुं न अस्वीकृतवान् ततः परं एतत् निवृत्तिः अभवत्।

अध्यक्षन्यायाधीशः अशोकभूषणस्य नेतृत्वे एनसीएलएटी-पीठिका सर्वोच्चन्यायालये पूर्वमेव विषयः i उक्तवती। तदनन्तरं मुरारी ला जालान्, फ्लोरियन फ्रिच् इत्येतयोः संघेन अपीलं निवृत्तम् ।

"यावत् यावत् निगमऋणदारस्य (जेट एयरवेजस्य) भागाः सफलसंकल्प आवेदकं (सङ्घं) न निर्गताः न भवन्ति, तावत् आवश्यकं दिशां पारयन्तु यत् एमसी (निगरानीसमितिः) ऋणदातृभ्यः एसआर (सफलसंकल्प आवेदक) द्वारा 20 कोटिरूप्यकाणां राशिं स्थानान्तरयितुं आवश्यकं भवति ), व्याजधारकस्य एस्क्रौ खातेः शेयर-अनुप्रयोग-खाते," जेकेसी-संस्थायाः एनसीएलएटी-समीपे स्वस्य याचिकायां उक्तम् आसीत् ।

न्यायाधिकरणेन जेकेसी इत्यनेन स्वस्य याचनां निवृत्तं कर्तुं वा निष्कासनस्य सामना कर्तुं वा आह, o यत् संघः तत् निवृत्तं कर्तुं प्राधान्यं दत्तवान्।

जेट् एयरवेज इत्यनेन २०१९ तमस्य वर्षस्य एप्रिलमासे उड्डयनं त्यक्तम्, अनन्तरं दिवालियापननिराकरणप्रक्रियायाः अन्तर्गतं विजयी बोलीदाता इति संघः उद्भूतः ।

परन्तु ऋणदातृणां संघानां च निरन्तरं भेदस्य मध्ये स्वामित्वहस्तांतरणं अग्निः लम्बमानः अस्ति।

अस्मिन् वर्षे पूर्वं १२ मार्च दिनाङ्के एनसीएलएटी इत्यनेन ग्राउंड्ड् कैरियर जेट् एयरवेस् इत्यस्य संकल्पयोजनायाः समर्थनं कृत्वा स्वस्य स्वामित्वस्य स्थानान्तरणं th JKC इत्यस्मै अनुमोदितम् अस्ति।

स्थानान्तरणप्रक्रियायाः आरम्भार्थं ३५० कोटिरूप्यकाणि दातुं निर्देशः दत्तः तथापि केवलं २०० कोटिरूप्यकाणि नगदरूपेण दत्त्वा ऋणदातृभ्यः स्वेन प्रदत्तस्य प्रदर्शनबैङ्कप्रतिश्रुतितः १५० कोटिरूप्यकाणि समायोजयितुं आह।

ऋणदातृभिः एतस्य विरोधः कृतः तथापि एनसीएलएटी इत्यनेन एतस्य समायोजनं करणीयम् इति निर्देशः दत्तः ।

पुनः एतत् अनुसूचितजातेः समक्षं एमसी इत्यादिभिः आव्हानं कृतम्, येन एनसीएलएटी-आदेशं त्यक्त्वा जेकेसी-सङ्घं धनं निक्षेपयितुं निर्देशः दत्तः ।