नवीदिल्ली, दिल्ली मुख्यमन्त्री अरविन्द केजरीवालः शुक्रवासरे जूनमासस्य द्वितीये दिनाङ्के आत्मसमर्पणं करिष्यामि इति उक्तवान् तथा च जेलमध्ये i उपद्रवम् अकरोत् चेदपि सः प्रणामं न करिष्यति इति प्रतिपादितवान्।

आम आदमी पार्टी (आप) राष्ट्रीय संयोजकं लोकसभा निर्वाचनप्रचारार्थं 1 जून पर्यन्तं th सर्वोच्चन्यायालयेन अन्तरिमजमानतम् अनुमोदितम्। जेलतः मुक्तः सन् केजरीवालः उत्तरप्रदेश, पञ्जाब, दिल्ली, महाराष्ट्रे च प्रचारं कृतवान् ।

"मम जूनमासस्य द्वितीये दिने आत्मसमर्पणं कर्तव्यं, अहम् अस्मिन् समये कियत्कालं यावत् जेनगरे तिष्ठामि इति न जानामि। अहम् अस्य देशस्य तानाशाहीतः उद्धारं कृत्वा जेलं गच्छामि, तस्य विषये च अहं गर्वितः अस्मि" इति मुख्यमन्त्री आभासीपत्रकारसम्मेलने अवदत् .

"ते मां भङ्गयितुं प्रयतन्ते स्म। ते मम औषधानि स्थगितवन्तः यदा अहं कारागारे आसम्। M वजनं गृहीतस्य अनन्तरं षड् किलोग्रामं न्यूनीकृतम्। मम भारः यदा अहं वा गृहीतः तदा 70 किलोग्रामः आसीत्। जेलतः बहिः आगत्य मम वजनं न वर्धितम्" इति केजरीवालः उक्तवान्‌।

वैद्याः अनेकपरीक्षाणां सल्लाहं दत्तवन्तः "तेषां मनसि एतत् सोम अन्तर्निहितस्य चिकित्सास्थितेः लक्षणं भवितुम् अर्हति" इति सः अजोडत् ।

मुख्यमन्त्री उक्तवान् यत् सः रविवासरे अपराह्णे ३ वादनस्य समीपे तिहारकारागारे आत्मसमर्पणं कृत्वा स्वनिवासस्थानात् निर्गमिष्यति।

"ते मां अधिकं उत्पीडयितुं प्रयतन्ते किन्तु अहं न नमस्यामि। पुनः t जेल गत्वा अहं भवतः (जनानाम्) विषये चिन्तितः भविष्यामि। अहं भवन्तं आश्वासयितुम् इच्छामि यत् भवतः सेवाः न स्थगयिष्यन्ति। अहं शीघ्रमेव 1000 रुप्यकाणि प्रदातुं आरभेयम् मम मातृभगिनीभ्यः १,००० रुप्यकाणि" इति सः एकसहस्ररूप्यकाणां मासिकं मानदं दातुं योजनां उल्लेख्य अवदत्।

केजरीवालः अपि जनान् अस्वस्थमातुः कृते प्रार्थनां कर्तुं पृष्टवान्।