नोएडा, नोएडापुलिसः गुरुवासरे अवदत् यत् तेषां बहुषु जीएसटी-धोखाधड़ीप्रकरणेषु अभियुक्तानां व्यक्तिनां प्रायः २.५ कोटिरूप्यकाणां सम्पत्तिः जप्तवती अस्ति।

गतवर्षे दाखिल-एफआइआर-सम्बद्धेषु मयूर् उर्फ ​​मणिनागपालस्य तस्य पत्नी चारुनागपालस्य च विरुद्धं ग्रेटर नोएडा-नगरस्य निवासीनां विरुद्धं एषा कार्यवाही कृता इति तेषां कथनम् अस्ति।

अस्मिन् वर्षे मार्चमासस्य ६ दिनाङ्के न्यायालयस्य आदेशस्य अनन्तरं पुलिसेन आपराधिकप्रक्रियासंहितायां धारा ८३ इत्यस्य अन्तर्गतं सम्पत्तिजब्दीकरणं कृतम् इति पुलिसेन विज्ञप्तौ उक्तम्।

"माननीयन्यायालयस्य आदेशानुसारं पुलिसैः स्वर्गीयमहेन्द्रनागपालस्य पुत्रस्य अभियुक्तस्य मयूर उर्फ ​​मणिनागपालस्य, मयूर उर्फ ​​मणिनागपालस्य पत्नी चरु नागपालस्य च प्रायः २.५ कोटिरूप्यकाणां सम्पत्तिः जब्तवती, या १६७ लोटसविला इत्यत्र स्थिता अस्ति , सेक्टर् ०१, ग्रेटर नोएडा" इति पुलिसैः उक्तम्।

आरोपेषु धोखाधड़ी (धारा ४२०), बहुमूल्यसुरक्षायाः जालसाजी (धारा ४६७), नकलस्य प्रयोजनार्थं जालसाजी (धारा ४६८), जालीदस्तावेजस्य वास्तविकरूपेण उपयोगः (धारा ४७१), आपराधिकसाजिशः (धारा १२० बी) च आईपीसी-संस्थायाः सन्ति , इति पुलिसैः अजोडत्।