नवीदिल्ली, पूर्वविश्वरपिड् शतरंजविजेता कोनेरु हम्पी इत्यस्य मतं यत् राष्ट्रियसङ्घेन आशाजनकानाम् खिलाडयः पहिचानं पोषणं च कर्तव्यं तथा च महिलाशतरंजविदुषीनां अग्रिमपीढीयाः विकासाय महिलाप्रतियोगितानां वर्धनं कर्तव्यम्।

अद्यतनकाले पुरुषक्रीडायाः लोकप्रियता वर्धिता अस्ति यतः आर प्राग्नानन्धा, डी गुकेश इत्यादयः भारतीयाः युवानः प्रतिभाः विश्वमञ्चे तरङ्गं कृतवन्तः।

तस्य विपरीतम् महिलाक्रीडा अस्य प्रक्षेपवक्रस्य सङ्गतिं कर्तुं संघर्षं कृतवती अस्ति, यतः ३७ वर्षीयः हम्पी, ३३ वर्षीयः हरिका द्रोणवल्ली च अद्यापि अग्रणीरूपेण दृश्यन्ते

"महिलाक्रीडकानां प्रतिशतं तु अत्यन्तं न्यूनम् अस्ति। अहं मन्ये सम्भवतः अस्माकं अधिकानि महिलाप्रतियोगितानि आवश्यकानि सन्ति" इति हम्पी साक्षात्कारे अवदत्।

"अस्माकं प्रतिभाशालिनः क्रीडकाः चित्वा तान् प्रशिक्षितुं आवश्यकम्। अग्रिमपीढीयाः पङ्क्तिः भवितुं तत् एव महत्त्वपूर्णं कारकम् अन्यथा किं भवति यत् अधुना अस्माकं केचन द्वौ, त्रयः सशक्ताः क्रीडकाः भवितुं शक्नुवन्ति।

"किन्तु यदि भवान् अग्रिमपीढीयां ध्यानं न ददाति तर्हि अन्तरं तु अत्यन्तं अधिकं भविष्यति। भवन्तः पुनः आगामिषु १०-१५ वर्षेषु क्रीडकान् उपरि आगच्छन्तः न पश्यन्ति। चीनस्य भारतस्य च मध्ये एषः एव अन्तरः" इति सा अपि अवदत्।

भारतीयः ग्राण्डमास्टरः चीनदेशस्य उदाहरणम् उद्धृतवान् यत् सोवियतसङ्घस्य विच्छेदात् परं शतरंजस्य शक्तिकेन्द्रं जातम् ।

"चीनीजनाः ते क्रमेण प्रतिभां आनयन्ति एव। यावत् शीर्षक्रीडकस्य करियरस्य समाप्तिः भवति तावत् भवन्तः अग्रिमपीढीयाः क्रीडकाः उपरि आगच्छन्ति इति पश्यन्ति।"

"सम्भवतः संघेन महिलानां शतरंजस्य विषये बहु कार्यं कर्तव्यम्" इति हम्पी अवदत् ।

कोविड-१९-महामारी-काले अधिकांशः क्रीडा-कार्यक्रमाः रद्दाः वा स्थगिताः वा आसन्, तत्र ऑनलाइन-प्रतियोगितानां कारणात् शतरंज-क्रीडायाः प्रफुल्लता अभवत् ।

"महामारीकाले शतरंजस्य बहु लोकप्रियता प्राप्ता। अहं मन्ये वयमेव क्षेत्रं यस्य उपयोगः कोविड्-काले सकारात्मकरूपेण कृतः अस्ति।"

"(तत्र) बहुधा ऑनलाइन-प्रतियोगिताः आसन् तथा च कार्यं नासीत् इति कारणतः प्रेक्षकाणां संख्या अपि वर्धिता।"

२००६ तमे वर्षे एशिया-क्रीडाविजेता मन्यते यत् भारतीयक्रीडकानां युवानां पीढीयाः कृते ऑनलाइन-प्रतियोगितानां वर्धित-प्रसङ्गेन अत्यन्तं लाभः अभवत्

"अहं मन्ये तदा आरभ्य भारते शतरंजस्य उल्लासः भवितुं आरब्धः।"

"यदि भवान् अर्जुनस्य (एरिगैसी) अथवा प्राग्नानन्धा इत्यस्य रेटिंग् पश्यति तर्हि ते सर्वे महामारीयाः अनन्तरं शीघ्रं सुधारं कर्तुं आरब्धवन्तः यतः एतानि ऑनलाइन-क्रीडाः, ऑनलाइन-प्रतियोगिता च कृत्वा ते एतावत् एक्सपोजरं प्राप्नुवन्ति स्म।

व्यक्तिगतमोर्चे २०१७ तमे वर्षे पुत्रीं जनयित्वा प्रायः वर्षद्वयं यावत् शतरंजक्रीडायाः दूरं स्थिता हम्पी अद्यापि मातृत्वस्य स्वस्य करियरस्य च सन्तुलनं कर्तुं शिक्षते

"इदं मम कृते अत्यन्तं आव्हानात्मकम् अस्ति। कदाचित् अहम् अपि इदं अत्यन्तं व्यस्तं अनुभवामि। यतः वस्तुतः मम शिशुः केवलं एकः एव आसीत् तदा बहु सुकरम् आसीत्। अहं तां मम मम्मया सह शान्ततया त्यक्त्वा यात्रां करोमि स्म।

"किन्तु इदानीं यतः सा सप्तवर्षीयः अस्ति, तस्मात् सा मां सर्वदा परितः इच्छति। गृहे अपि यदा सा विद्यालयात् आगच्छति, गृहकार्यं कर्तव्यं भवति वा क्रीडितुं इच्छति तदा सा मम उपस्थितिं सर्वदा इच्छति। अतः तथैव मम शतरंजस्य कृते अत्यल्पः समयः प्राप्यते .

"कदाचित् स्पर्धायाः समये अहं मन्ये यत् मया पर्याप्तः अभ्यासः न कृतः। अतः, अहम् अद्यापि पुनरागमनाय संघर्षं करोमि।"

परन्तु मातृत्वेन तस्याः एकं वा द्वयं वा विषयं शिक्षितं यत् शतरंजफलके तस्याः साहाय्यं कृतवान्।

"अहं लचीलतां ज्ञातवान्। किशोरावस्थायां मम समयसूची अतीव व्यावसायिकः आसीत् तथा च किञ्चित् व्यत्ययः अपि मम कार्यप्रदर्शने प्रभावं जनयति स्म, परन्तु अहं माता अभवम् इति कारणतः तत् न भवति।

"पूर्वं अहं प्रत्येकं क्रीडां विश्वस्य जोखिमं करोमि यतोहि विजयः मम आदर्शवाक्यम् आसीत्। परन्तु मम पुनरागमनानन्तरं अहं अधिकं स्थिरः स्थिरः च व्यक्तिः अस्मि" इति सा अपि अवदत्।

हम्पी इत्यनेन प्रचलति ओलम्पियाड्-क्रीडायाः कृते एकं मिस् दत्तम् अस्ति, ततः परं ग्लोबल-चेस्-लीग्-क्रीडायां दृश्यते यत्र सा मुम्बा-मास्टर्स्-क्रीडायाः कृते निर्गमिष्यति |.

जीसीएल विषये वदन्त्याः सा अवदत् यत् लीगेन शतरंजसमुदायः एकीकृतः अस्ति।

"बोर्ड् इत्यत्र यथासाधारणं स्पर्धा अस्ति। परन्तु बोर्डात् बहिः अस्माकं अधिकं मज्जनस्य अवसरः अस्ति। अस्माकं क्रीडकाः विश्वे सर्वत्र निर्मीयन्ते न केवलं भारतम्।"

जीसीएल-पश्चात् सा कजाकिस्तान-देशे महिला-ग्राण्ड-प्रिक्स्-क्रीडायाः द्वितीय-स्पर्धायां भागं गृह्णीयात् तदनन्तरं नवम्बर-मासे कोलकाता-नगरे टाटा-स्टील्-रैपिड्-ब्लिट्ज्-इत्येतयोः स्पर्धायां भागं गृह्णीयात्