मेलबर्न्, पृथिवी उल्कानां पृथिव्यां प्रहारं कृत्वा जनान् आहतं कर्तुं कथं निवारयति?

–अशेर्, ६ वर्ष ११ मास, न्यू साउथ वेल्स



साधु, उल्कासाहसिकं कार्यं कुर्मः! उल्का भयङ्करं ध्वनितुं शक्नुवन्ति परन्तु भवन्तं प्रतिज्ञां कुर्वन्ति यत् ते न सन्ति। उल्का: अन्तरिक्षात् पृथिव्याः वायुमण्डले पतन्तः ब्रह्माण्डीयशिलाः एव सन्ति । अधुना, एते न केचन पुराणाः नीरसाः शिलाः सन्ति । वयं क्षुद्रग्रहस्य, धूमकेतुस्य, अन्यग्रहस्य खण्डानां अपि पृथिव्यां पतितानां विषये वदामः ।

वर्षस्य केचन समयाः अपि सन्ति यदा वयं उल्कावृष्टिः इति किमपि अनुभवामः । कल्पयतु पृथिवी सु परितः स्वस्य सामान्यकक्षायां भ्रमति यदा सहसा धूमकेतुः o क्षुद्रग्रहात् अवशिष्टानि शिलाखण्डानि गच्छति

धूमकेतुः क्षुद्रग्रहाः च स्वयात्रायां स्वस्य बिट्स्, बोब्स् च पातयन्ति a ते सूर्यस्य समीपं गच्छन्ति। यदा पृथिवी अन्तरिक्षमलिनतायाः अस्य पन्थानस्य माध्यमेन जिप् करोति तदा उल्कापाताः आकाशे शूटिंग् तारा इव रेखां कुर्वन्ति ।

उल्काः इतिहासे मनुष्यैः दृष्टाः, प्रकृतेः आतिशबाजी इति अपि भृङ्गैः वर्णिताः । वैज्ञानिकाः अनुमानयन्ति यत् प्रतिवर्षं १७,००० तः अधिकाः उल्कापाताः पृथिव्यां पतन्ति । अतः ते अस्मान् किमर्थं न क्षतिं कुर्वन्ति ?

उल्काः अस्मान् सर्वदा किमर्थं न प्रहरन्ति ?

यदा उल्काः आकाशं प्रकाशयन्ति तदा वयं वस्तुतः अस्माकं ग्रहस्य विलक्षणं रक्षातन्त्रं कार्ये कूर्दन्तं पश्यामः ।

यदा उल्का पृथिव्याः वायुमण्डले प्रविशति – अस्मान् परितः यत् वायुस्तरं भवति तत् वायु-अणुभ्यः प्रतिरोधं मिलति । एतत् घर्षणम् इति उल्का शीघ्रं तापयति ।

स्मर्यतां यत् उल्का शिलाखण्डः भवति । घर्षणं शिलाम् एतावत् तापयति यत् सा दहति, वाष्परूपेण (वाष्पवत्) परिणमति च । एतदेव “शूटिंग् स्टार” इत्यस्य थ उज्ज्वलरेखायाः कारणं भवति ।

अस्माकं वायुमण्डलं उल्कानां नाशने एतावत् उत्तमम् अस्ति, तेषु ९०–९५% भागः भूमौ अपि न प्राप्नुवन्ति ।

यदि उल्का वायुमण्डलं गच्छति तर्हि किं भवति ?

भवान् इदानीं चिन्तयति स्यात् – किं ५–१०% उल्कापाताः ये th वायुमण्डले जीवन्ति? साधु, यदि ते जीवन्ति तर्हि ते “उल्कापिण्डाः” भवन्ति ।

सुसमाचारः अस्ति यत् अधिकतया उल्कापिण्डाः मनुष्येभ्यः दूरं समुद्रे वा अवतरन्ति । सर्वेषां मानवानाम् इतिहासे केवलं द्वौ अभिलेखौ स्तः o कश्चन उल्कापिण्डेन आहतः।

भवतः ७००,००० मध्ये एकः उल्का भवतः आहतस्य सम्भावना अस्ति । तुलने यो १५,३०० मध्ये एकः विद्युत्प्रहारस्य सम्भावना अस्ति ।

दुर्वार्ता अस्ति यत् उल्कापिण्डैः पूर्वं किञ्चित् हानिः कृता – केवलं पश्यन्तु डायनासोरः। परन्तु एतत् तदा एव भवति यदा उल्का वास्तवतः, वास्तवतः विशालः भवति, वायुमण्डले सम्पूर्णतया न दह्यते । एतादृशस्य अन्तरिक्षस्य roc पृथिव्यां प्रहारस्य सम्भावना अतीव न्यूना भवति, परन्तु कदापि शून्यं न भवति ।

अतः वयं तान् कथं निवारयामः ?

डायनासोरस्य विपरीतम् अधुना अस्माकं आकाशं सर्वदा पश्यन्तः बृहत् दूरदर्शनानि सन्ति। खगोलशास्त्रज्ञाः कस्यापि बृहत् क्षुद्रग्रहस्य धूमकेतुस्य वा निरीक्षणं कुर्वन्ति ये पृथिव्याः सम्भाव्यं क्षतिं कर्तुं शक्नुवन्ति ।

आश्चर्यं यत् अस्माकं 21 शताब्द्याः प्रौद्योगिक्या अस्माभिः केवलं पृथिव्याः वायुमण्डलस्य उपरि अवलम्बनं न करणीयम् यत् अस्मान् रक्षति, अपितु वयं स्वस्य रक्षणं अपि कर्तुं शक्नुमः |.

आगामिषु १०० वर्षेषु वयं उल्कापिण्डात् किमपि प्रमुखं संकटं प्राप्नुमः इति अपेक्षितं, परन्तु तत् अस्मान् योजनां न निवारितवान् ।

एकः विचारः अस्ति यत् भविष्ये वयं केवलं खतरनाकं क्षुद्रग्रहं पुनः निर्देशयितुं शक्नुमः ।

नासा-संस्थायाः पूर्वमेव विश्वं दर्शितं यत् एतत् कर्तुं शक्यते । २०२२ तमे वर्षे डबल एस्टेरोई पुनर्निर्देशनपरीक्षा अथवा DART इत्यनेन सफलतया दर्शितं यत् मनुष्याः क्षुद्रग्रहं विक्षेपयितुं शक्नुवन्ति – ख अन्तरिक्षयानं अतिरिक्तशिलायां दुर्घटनाम् अकुर्वन्, तत् शनैः शनैः स्वस्य गतिं दिशां परिवर्तयिष्यति (संभाषणम्) AMS