अबुधाबी [यूएई], शेख जायद बिन् हमदान बिन् जायद अल नहयान, अध्यक्षः o 2PointZero, अन्तर्राष्ट्रीय होल्डिंग कम्पनी (IHC) सहायक, ha उद्घाटन अबू धाबी वैश्विक स्वास्थ्यसेवा सप्ताहस्य अन्तिमदिने भागं गृहीतवान् त्रिदिवसीयः कार्यक्रमः, आयोजितः 'ग्लोबा स्वास्थ्यसेवायाः भविष्यं त्वरयितुं' इति विषयस्य अन्तर्गतं, स्वास्थ्यविभागेन - अबुधाबीद्वारा अबधाबीराष्ट्रीयप्रदर्शनकेन्द्रे (ADNEC) आयोजितम्, तथा च विश्वस्य मेडिका-स्वास्थ्यसेवाविशेषज्ञानाम् विचारविनिमयार्थं मञ्चरूपेण कार्यं कृतवान् and insights int vital scientific advancements in healthcare and life sciences भ्रमणकाले शेख जायद बिन् हमदानः स्वास्थ्यविभागस्य - अबूधाबी-मण्डपस्य भ्रमणं कृतवान्, तथैव प्रमुखसाझेदारानाम् स्टैण्ड्-स्थलस्य भ्रमणं कृतवान्, यत्र उन्नत-प्रौद्योगिकी-उपयोगे वैश्विक-नेता M42 अपि अस्ति स्वास्थ्यसेवायाः पुनः आकारं दातुं; PureHealth क्षेत्रे बृहत्तमं एकीकृतं स्वास्थ्यसेवाजालम्; तथा बर्जील होल्डिङ्ग्स् यत् अभिनवस्वास्थ्यसेवासमाधानं जटिलपरिचर्या च प्रदाति। सः स्वस्थजीवनस्य संस्थानस्य मण्डपस्य अपि भ्रमणं करोति - अबुधाबी, यत् शीघ्रनिदानस्य समर्थनार्थं o सटीकचिकित्सां एआइ च केन्द्रीक्रियते, दीर्घायुषः प्रवर्धने सहायतां करोति तथा च क्षेत्रीयरूपेण वैश्विकरूपेण च स्वास्थ्यसेवायाः कृते नूतनमार्गस्य चार्टं कृत्वा शेख जायद बिन् हमदानः प्रकाशितवान् यत् आयोजनं क्रीडति a major role i विशेषज्ञतायाः आदानप्रदानार्थं प्रमुखवैश्विकप्रतिभानां आकर्षणं तथा च विलम्बितस्वास्थ्यसेवाप्रवृत्तीनां प्रदर्शनं। सः अवदत् यत् अबुधाबी ग्लोबा स्वास्थ्यसेवासप्ताहस्य प्रथमसंस्करणेन सम्पूर्णे यूएई-स्वास्थ्यसेवाक्षेत्रे सहकार्यं सुदृढं कर्तुं सामरिकसाझेदारीम् पोषयितुं च अग्रणीमञ्चरूपेण कार्यं कृतम् अस्ति। एतेषां साझेदारीणां उद्देश्यं वर्तमानस्य भविष्यस्य च जनसंख्यायाः आवश्यकतानां अनुरूपं अनुसंधानविकासस्य, नवीनतायाः, सक्रियस्वास्थ्यसेवादृष्टिकोणानां च समर्थनं कृत्वा क्षेत्रीयवैश्विकचुनौत्ययोः निवारणाय चिकित्सासमाधानस्य विकासं त्वरितुं भवति अबुधाबीवैश्विकस्वास्थ्यसेवासप्ताहस्य कालखण्डे अनेकाः सामरिकसमझौताः उन्मत्ताः अभिनवस्वास्थ्यसेवापरिकल्पनाः च आसन् , कार्यक्रमाः परियोजनाश्च प्रारब्धाः टी अबुधाबी-नगरस्य स्थितिं अधिकं वर्धयितुं मेडिका-जीवन-विज्ञानयोः नवीनतायाः अनुसंधान-विकासस्य च केन्द्ररूपेण, तथा च स्वास्थ्यसेवा-क्षेत्रीय-अन्तर्राष्ट्रीय-स्तरयोः उन्नतिं कुर्वन् अग्रणी-केन्द्रस्य रूपेण। साझेदारीषु th स्वास्थ्यविभागस्य - अबूधाबी तथा M42 इत्येतयोः मध्ये एकः सम्झौता आसीत्, येन क्षेत्रस्य larges संकररज्जुरक्तबैङ्कस्य अनावरणं कृतम् एषा परियोजना कैंसरस्य वंशानुगतस्थितीनां च सहितं प्रचलितानां दीर्घकालीनरोगाणां च निवारणाय यूएई-देशस्य स्वास्थ्यसेवारणनीत्या सह संरेखिता अस्ति। तदतिरिक्तं स्वास्थ्यविभागस्य - अबधाबी, कृत्रिमबुद्धिविश्वविद्यालयस्य मोहम्मद बिन् जायदविश्वविद्यालयस्य, स्वास्थ्यसेवायां कृत्रिमबुद्धेः वैश्विक-अकादमीं स्थापयितुं कोर 42 टी च मध्ये सहमतिपत्रे हस्ताक्षरं कृतम्। थि उपक्रमस्य उद्देश्यं स्वास्थ्यसेवाचिकित्सायां औषधविज्ञानयोः च अत्याधुनिकप्रौद्योगिकीषु उच्चसटीकपद्धतिषु च कौशलं विकसितुं स्वास्थ्यसेवायाः कृते स्थायिभविष्यस्य निर्माणं भवति अबुधाबीवैश्विकस्वास्थ्यसेवासप्ताहस्य उद्घाटनसंस्करणेन व्यापकं अन्तर्राष्ट्रीयं ध्यानं आकर्षितम्। अस्मिन् ५,००० तः अधिकाः प्रतिभागिनः उपस्थिताः आसन् येषु विश्वस्य प्रायः १,००० प्रतिनिधिः, १०० प्रदर्शकाः, २५० तः अधिकाः वक्तारः च आसन् । चिकित्साविशेषज्ञाः वैज्ञानिकाः च विचाराणां आदानप्रदानार्थं आहूताः, स्वास्थ्यसेवायां नवीनतमप्रवृत्तीनां प्रौद्योगिकीनवाचाराणां च अन्वेषणं कृतवन्तः चर्चापैनलेषु रोगनिदानप्रणाली, औषधउद्योगपरियोजना, आनुवंशिकसंशोधनविकासः च समाविष्टाः विषयाः विस्तृताः सन्ति