काठमाण्डू, जापानदेशस्य विदेशमन्त्री कामिकावा योको मे ५ दिनाङ्के दिवसपर्यन्तं यात्रायै तस्याः भविष्यति इति नेपालस्य विदेशमन्त्रालयेन शुक्रवासरे उक्तम्।

“योको विदेशमन्त्री नारायणकाजीश्रेष्ठेन सह मिलित्वा द्विपक्षीयवार्तालापं करिष्यति। विदेशमन्त्रालयस्य वक्तव्ये उक्तं यत्, तस्याः भ्रमणकाले राष्ट्रपतिरामचन्द्रपौडेलः प्रधानमन्त्री पुष्पकमलदहालः 'प्रचण्डः' च शिष्टाचारः अपि करिष्यति।

सा श्रेष्ठस्य आमन्त्रणेन नेपालं गच्छन्ती अस्ति, यः उपप्रधानमन्त्री अपि अस्ति ।

योकोः तस्मिन् एव दिने काठमाण्डूतः प्रस्थातुं निश्चितः इति विदेशमन्त्री अजोडत्।