एहिमे प्रान्ते मात्सुयामानगरे स्थानीयसमये प्रातः ४ वादने पर्वतात् प्रायः ५० मीटर् विस्तृतं १०० मीटर् ऊर्ध्वं च ढालः पतितः, समीपस्थेषु गृहेषु, अपार्टमेण्टभवने च पङ्कः प्रविष्टः इति सूचना अस्ति, इति जापानीसमाचारसंस्थायाः पुलिस-अग्निशामकानाम् उद्धृत्य उक्तम् , सिन्हुआ वार्ता एजेन्सी इति वृत्तान्तः।

भूस्खलनस्य अनन्तरं स्थानीयाधिकारिणः त्रयः जनान् अन्वेषयन्ति इति प्रतिवेदने उक्तम्।

नगरेण आपदाग्रस्तशिमिजुमण्डले पञ्चमस्तरस्य निष्कासनसचेतना जारीकृता, यत् सर्वोच्चम् अस्ति, यस्मिन् जनाः तत्क्षणमेव दृढभवनं, गृहस्य उपरितनतलं, अन्यस्मिन् सुरक्षितस्थाने वा गत्वा स्वजीवनस्य रक्षणार्थं कार्यं कर्तुं प्रवृत्ताः सन्ति .

शुक्रवासरे स्थानीयसमये प्रातः ८ वादनपर्यन्तं मात्सुयामानगरे बुधवासरात् २१३ मि.मी.वृष्टिः अभवत्, यत् जुलैमासस्य मासिकसरासरीवृष्टेः बराबरम् आसीत्

देशस्य मौसमसंस्थायाः मुख्यतया पश्चिमजापानदेशे प्रचण्डवृष्टेः चेतावनी दत्ता, निम्नक्षेत्रेषु भूस्खलनस्य जलप्लावनस्य च उच्चसजगतायां जनान् आग्रहं कृत्वा अयं भूस्खलनः अभवत्

जापानस्य मौसमविज्ञानसंस्थायाः कथनमस्ति यत् शनिवासरपर्यन्तं पश्चिमतः पूर्वजापानस्य प्रशान्तपक्षस्य उपरि वर्षाऋतुस्य मोर्चा अस्ति, अतः वायुमण्डलस्य स्थितिः अतीव अस्थिरः भवितुम् अर्हति।