टोक्यो-चिकित्सापरीक्षककार्यालयस्य अनुसारं शनिवासरे त्रयः, सोमवासरे च अन्ये त्रयः मृताः।

सप्ताहान्ते टोक्यो-नगरे वर्षस्य सर्वोच्चतापमानं दृश्यते इति सिन्हुआ-समाचार-संस्थायाः सूचना अस्ति ।

जापानस्य राजधानीयां तापमानं क्रमशः ३४.२ डिग्री सेल्सियसपर्यन्तं वर्धमानं ३६ डिग्री सेल्सियसपर्यन्तं च तप्तं ३६ डिग्री सेल्सियसपर्यन्तं भवति इति जापानस्य मौसमविज्ञानसंस्थायाः (JMA) सूचना अस्ति।

अद्यतनस्य तापतरङ्गस्य कारणेन सम्पूर्णे जापानदेशे तापप्रकोपस्य प्रकरणानाम् महती वृद्धिः अभवत् । आन्तरिककार्यसञ्चारमन्त्रालयस्य अधीनस्थस्य अग्नि-आपद-प्रबन्धन-संस्थायाः सूचनानुसारं गतसप्ताहे ताप-प्रकोपस्य कारणेन राष्ट्रव्यापिरूपेण केचन ९,१०५ जनाः आपत्कालीन-कक्षेषु वाहिताः।

पूर्वसप्ताहस्य तुलने प्रायः ६८०० प्रकरणानाम् अत्यधिकवृद्धिः अस्ति, यस्मिन् २२७६ प्रकरणाः अभवन् इति तथ्याङ्केषु ज्ञातम्।

अस्मिन् वर्षे तापघातरोगिणां संख्या गतवर्षस्य समानकालस्य अपेक्षया प्रायः दुगुणा अभवत्, यस्मिन् ४०२६ प्रकरणाः अभिलेखिताः । अद्यतनप्रकरणेषु १९ जनाः मृताः, २१० जनानां स्थितिः गम्भीरा अस्ति ।

अधिकारिणः जनसामान्यं तापघातस्य निवारकपरिहारं कर्तुं सल्लाहं दत्तवन्तः, अत्यन्तं तापस्य सामना कर्तुं जलयुक्ताः भवितुं वातानुकूलनयंत्रस्य समुचितरूपेण उपयोगं च अनुशंसितवन्तः।