गुरुवासरे प्रान्तीयसर्वकारकार्यालये ओकिनावानगरस्य उपराज्यपालः ताकेकुनी इकेडा इत्यनेन प्रान्तस्य काडेनावायुसेनास्थानके अमेरिकी-१८-विङ्गस्य सेनापतिं ब्रिगेडियर जनरल् निकोलस् इवान्स् इत्यस्मै उक्तं यत् एषा घटना गम्भीरा दुर्भावनापूर्णा च यतः एषा पीडितायाः मानवं पदाति अधिकारान्, तत् क्षन्तुं न शक्यते इति च इति सिन्हुआ-वार्ता-संस्थायाः सूचना अस्ति ।

इवान्सः अवदत् यत्, "अस्य आरोपस्य तीव्रतायां अहं अतीव चिन्तितः अस्मि, एतेन यत्किमपि चिन्ता उत्पन्ना इति अहं खेदं अनुभवामि" इति अमेरिकीपक्षः अन्वेषणस्य, न्यायाधीशस्य च सहकार्यं करिष्यति इति सूचयति परन्तु सः क्षमायाचनं न कृतवान् ।

उपराज्यपालः अवदत् यत् ओकिनावानगरे अमेरिकी-अड्डेषु शिक्षा प्रबन्धनं च अपर्याप्तम् इति वक्तुं न शक्नोति, अमेरिकीपक्षस्य आलोचनां च कृतवान् यत् सः प्रकरणस्य विषये पर्याप्तं सूचनां न दत्तवान्।

इकेडा इत्यनेन विरोधः कृतः यत् मार्चमासे कृतस्य अभियोगपत्रस्य विषये प्रान्तं न सूचितं यावत् मंगलवासरे विदेशमन्त्रालयस्य ओकिनावाकार्यालयेन तस्य सम्पर्कः न कृतः।

इकेडा अपि तथैव प्रकरणं निवारयितुं शीघ्रं प्रभावी च पदानि, पीडितायाः क्षमायाचनं, तस्याः शीघ्रं क्षतिपूर्तिः च आग्रहीत्, ये जनाः प्रान्ते अमेरिकी-अड्डानां पार्श्वे निवसितुं बाध्यन्ते तेषां कृते एषा चिन्ताजनकघटना इति अवदत्

इदानीं गुरुवासरे प्रान्तीयसर्वकारकार्यालये एकस्मिन् संवाददातासम्मेलने ओकिनावानगरस्य षट् नागरिकसमूहानां प्रतिनिधिभिः सर्वाणि विद्यमानाः अमेरिकी-अड्डानि निष्कास्य नूतनानां निर्माणे प्रतिबन्धः करणीयः इति आह्वानं कृतम्।

ओकिनावानगरे विरोधं कुर्वतां महिलानां समूहस्य सहप्रमुखी केइको इटोकाजु इत्यस्याः कथनमस्ति यत् यदा सा पीडितायाः उपरि कृतस्य आतङ्कस्य निराशायाः च विषये चिन्तयति तदा सा हृदयविदारकं वेदनां अनुभवति।

सा जापानी-अमेरिका-सर्वकाराणां, ओकिनावा-नगरस्य अमेरिकी-सैनिकानां च आलोचनां कृतवती यत् ते वास्तविक-स्थितेः विषये किमपि न कुर्वन्तः आधाराणां भारं न्यूनीकर्तुं प्रतिज्ञां कुर्वन्ति, यत्र एतादृशैः गम्भीरैः दुष्टैः अपराधैः प्रान्तस्य जनानां जीवनं, आजीविका च खतरे वर्तते |.

नाहा-जिल्ला-लोक-अभियोजक-कार्यालयेन अमेरिकी-वायुसेना-सदस्यस्य २५ वर्षीयस्य ब्रेन्नन्-वाशिङ्गटन-इत्यस्य विरुद्धं दिसम्बर-मासे १६ वर्षाणाम् अधः एकस्याः बालिकायाः ​​अपहरणं कृत्वा असहमतिपूर्वकं यौन-संभोगस्य आरोपः कृतः इति स्थानीय-माध्यमेषु उक्तम्।

जापानदेशे सर्वेषां अमेरिकीसैन्यकेन्द्राणां ७० प्रतिशतं भागं ओकिनावा-नगरे अस्ति, यदा तु देशस्य कुलभूमिक्षेत्रस्य केवलं ०.६ प्रतिशतं भागः अस्ति । अमेरिकीसेवासदस्यैः, असैन्यकर्मचारिभिः च कृताः अपराधाः स्थानीयजनानाम् नित्यं शिकायतां स्रोतः अभवन् ।