नवीदिल्ली, प्रसिद्धस्य कववालदलस्य 'नियाजी ब्रदर्स्' इत्यस्य प्रसिद्धाः सूफीगायकौ शाहिद नियाजी, सामी नियाजी च अत्र राष्ट्रियराजधानीयां o शुक्रवासरे 'जश्न-ई-कव्वाली' इत्यस्य समये प्रदर्शनं करिष्यन्ति।

अधुना तृतीयसंस्करणस्य सङ्गीतमहोत्सवस्य आयोजकत्वं दिल्लीनगरस्य एनजी विश्स् एण्ड् ब्लेसिङ्ग्स् इत्यनेन कमानी सभागारस्य भविष्यति।

"एकस्य उदात्तकार्यस्य कृते तृतीयवारं प्रदर्शनं कर्तुं अस्माकं सौभाग्यम् अस्ति। एनजी विगतदशवर्षेभ्यः प्रचण्डरूपेण कार्यं कुर्वन् अस्ति तथा च एतत् अस्माकं बिट् इच्छाः आशीर्वादः च। वयं आशास्महे यत् 'जश-ए-कव्वाली इत्यत्र सर्वोत्तमप्रदर्शनं करिष्यामः ' मे १० दिनाङ्के दल्हनगरे" इति शाहिद नियाजी विज्ञप्तौ उक्तवान् ।

प्रसिद्धस्य रामपुरघरानातः आगताः नियाजीभ्रातरः कव्वालीनाट्, गजल, भजन, गीत, लोक इत्यादीनां बहुमुखीसङ्गीतप्रतिभानां कृते अन्तर्राष्ट्रीयप्रशंसां अर्जितवन्तः।

अस्मिन् वर्षे संगीतसङ्गीतस्य उद्देश्यं गैरसरकारीसंस्थायाः सामुदायिकपाकशाला – डब्ल्यूबी रसोई इत्यस्य नवीनप्रवर्तितायाः उपक्रमस्य विस्तारार्थं धनसङ्ग्रहः अस्ति।

आयोजकानाम् अनुसारम् अस्मिन् समये ते अस्य संगीतसङ्गीतस्य आयोजनं कुर्वन्ति यत् कस्यापि मानवस्य कृते भोजनं मूलभूतं आवश्यकतां प्रदातुं योगदानं संग्रहीतुं शक्नुवन्ति।

"अस्माभिः अद्यैव NOIDA मध्ये एकं सामुदायिकं पाकशालां प्रारब्धं यत् विपन्नजनानाम् सेवां कर्तुं शक्नुमः तथा च एतस्य उपक्रमस्य विस्तारं कर्तुम् इच्छामः। अस्य संगीतसङ्गीतस्य कृते यत् धनं प्राप्नुमः तस्य उपयोगः प्रत्यक्षतया WB Rasoi कार्यक्रमे भविष्यति," इति Wishes and Blessings इत्यस्य संस्थापकः अध्यक्षश्च गीतांजल चोपड़ा अवदत् .

४९९ रुप्यकमूल्येन टिकटं Paytm Insider इत्यत्र क्रयणार्थं उपलभ्यते।