नवीदिल्ली, दिल्ली-नगरस्य सिञ्चन-जलप्रलयनियन्त्रणमन्त्री सौरभभारद्वाजः गुरुवासरे अवदत् यत् राष्ट्रियराजधानीयां जलप्लावनस्य परिहाराय तस्य विभागेन १४ नालिकानां नियामकानाम् नवीनीकरणं कृतम्।

सः अवदत् यत् विभागेन यत्र यत्र द्वीपाः सन्ति तत्र तत्र जलस्य आवागमनस्य सुविधायै पायलट्-कटनं कृतम् अस्ति।

"केषुचित् स्थानेषु वासुदेवघाटस्य समीपे आईटीओ सेतुः, पुरातनरेलवेसेतुः च अन्तर्भवति। जलप्रलयकाले अतिरिक्तनिर्वाहस्य अतिरिक्तमार्गं निर्मातुं पायलटकटं करणं अस्थायी उपायः अस्ति" इति सः अवदत्।

विभागेन डब्ल्यूएचओ भवनस्य समीपे १२ क्रमाङ्कस्य नालीयाः नियामकं अपि पुनः स्थापितं यत् गतवर्षे जलप्रलयस्य समये भग्नं जातं येन आईटीओ इत्यादीनि क्षेत्राणि डुबन्ति इति सः अवदत्।

इन्द्रप्रस्थजलनियामकस्य गतवर्षस्य जुलैमासस्य १७ दिनाङ्के यमुनायां प्रबलप्रवाहस्य कारणेन उल्लङ्घितः यदा नदीयाः जलस्तरः ७० वर्षेषु सर्वोच्चं प्राप्तवान्, २०८.६६ मीटर् इति शिखरं प्राप्तवान्, यत् २०५.३३ मीटर् इति खतराचिह्नात् बहु अधिकम् अस्ति पूर्वं २०७.४९ मीटर् इति उच्चतमं तापमानं १९७८ तमे वर्षे अभवत् ।

"१४ नालिकाः सन्ति येषु नियामकाः सन्ति, तानि सर्वाणि पुनर्स्थापितानि। टङ्गास्टैण्ड् नियामकस्थाने द्वारस्य ऊर्ध्वता ३.४५ मीटर् तः ४.४५ मीटर् यावत् वर्धिता अस्ति। तथैव मेटकाल्फ् हाउस् रेगुलेटर् इत्यत्र गेटस्य ऊर्ध्वता अपि वर्धिता अस्ति ३.२५ मीटर् तः ४.२५ मीटर् यावत्" इति भारद्वाजः अपि अवदत् ।

विभागस्य योजना अस्ति यत् मठविपण्ये यत्र गतवर्षे प्रचण्डजलप्लावनम् अभवत् तत्र सोपानयुक्तं रम्पं निर्मातुं। परन्तु विपण्यसङ्घेन सह परामर्शं कृत्वा संरचनायाः निर्माणं भविष्यति इति उक्तवान्, पूर्वमध्यजिल्हयोः जिलादण्डाधिकारिभिः अस्य विषयस्य समन्वयः क्रियते इति सः अवदत्।

भारद्वाजः अवदत् यत् दिल्लीनगरे जलप्रलयस्य प्राथमिककारणं हरियाणादेशस्य हथनीकुण्ड्-समुद्रस्थाने यमुना-नद्याः जलं निर्वहति, यत् प्रचण्डवृष्ट्या अधिकं भवति।

नगरस्य रक्षणार्थं नदीयाः स्तरः वर्धते तदा नियामकद्वारा प्रत्यक्षजलनिकासीनिर्वाहः स्थगितः भवति, २०४.५ मीटर् यावत् चेतावनी निर्गताः भवन्ति, २०५.३३ मीटर् यावत् निष्कासनस्य आरम्भः भवति इति सः अवदत्।

मन्त्री उक्तवान् यत् प्रथमस्तरस्य चेतावनी तदा प्रवर्तते यदा यमुनानद्याः कृते हथनीकुण्ड्-बैरेजतः निर्वहनं १ लक्षं क्यूसेक्-अधिकं भवति। तस्मिन् समये जनान् चेतयितुं सार्वजनिकघोषणानि क्रियन्ते ।

यदि निर्वहनं ३ लक्षं क्यूसेक् अधिकं भवति तर्हि नदीतटेषु निवसतां जनान् चेतयित्वा राजस्वविभागेन सुरक्षितस्थाने स्थानान्तरणस्य व्यवस्था भविष्यति इति सः अवदत्।

तृतीया चेतावनी तदा प्रवर्तते यदा निर्वहनं ५ लक्षं क्यूसेक् अधिकं भवति तथा च तस्मिन् परिदृश्ये जलप्रवणक्षेत्रेषु निवसन्तः जनाः उच्चतरस्थानेषु स्थानान्तरिताः भविष्यन्ति इति सः अजोडत्।

"मुम्बई इत्यादिषु नगरेषु जलनिकासीजलं समुद्रे निर्वहति, परन्तु दिल्लीनगरे अस्माभिः तत् यमुनानद्यां निर्वहनीयं भवति। यदा यमुनायाः स्तरः वर्धते तदा वयं यमुनायां प्रत्यक्षनिकासीनिर्वाहं स्थगयामः, यमुनाजलस्य प्रवेशं निवारयितुं the city.

अन्यराज्येभ्यः जलस्य निर्वहनं न्यूनतमम् इति अपि सः अवदत्।

भारद्वाजः अपि अवदत् यत्, "एकदा पर्वतात् हरियाणाभ्यां च जलं निर्वहति चेत् प्रथमस्तरस्य चेतावनी दिल्लीनगरे निर्गच्छति। हथनीकुण्ड-बैरेजतः मुक्तं जलं दिल्लीं प्राप्तुं ३६ तः ७२ घण्टाः यावत् समयः भवति" इति भारद्वाजः अपि अवदत्।

केन्द्रीयजलआयोगः अस्मान् संभाव्यतायाः, समयस्य, सम्भाव्यस्य च उल्लङ्घनस्य विषये सूचयति इति सः अवदत्, गतवर्षे एताः व्यवस्थाः हस्तचलितरूपेण आसन्, परन्तु अस्मिन् वर्षे सर्वं ऑनलाइन अस्ति इति च अवदत्।

जलस्तरस्य विषये जलप्रलयनियन्त्रणविभागः वास्तविकसमये आँकडान् प्राप्स्यति इति सः अवदत्।

"एतत् ज्ञातव्यं यत् हरियाणा-नगरस्य नजफगढ-सरोवरस्य परितः क्षेत्रेषु बृहत्-गोपुराणि निर्मीयन्ते, येन सम्भाव्यतया दिल्ली-हरियाना-देशयोः जलप्रलयः भवितुम् अर्हति । नजफगढ-सरोवरस्य हरियाणा-पक्षे एतेषां निर्माणानां कारणेन जलस्य सञ्चयः भवति, येन कृते जोखिमः भवति उभयराज्येषु वयं हरियाणादेशस्य मुख्यसचिवं मुख्यमन्त्रीं च लिखितवन्तः, एतानि निर्माणानि स्थगयितुं अनुरोधं कृतवन्तः" इति मन्त्री अवदत्।

सः अवदत् यत् ते जलनिकासीयाः गादमुक्तीकरणे अपि कार्यं कुर्वन्ति, १२,९७,००० लक्षं मेट्रिकटनस्य गादनिर्गमने सफलाः च अभवन्।

"शास्त्रीनगरे वयं जलप्रलयनियन्त्रणकक्षमपि स्थापितवन्तः यत्र वास्तविकसमये ऑनलाइन-अद्यतनं प्राप्नुमः" इति सः अजोडत् ।