“सर्वेषु ४ पटलेषु २५ गर्डर्स् (३६ mts span) प्रक्षेपिताः । 200 कुशल रेलवे पुरुषों द्वारा सम्पन्न जटिल & चुनौतीपूर्ण कार्य। स्थलस्य प्रतिकूलस्थितयः : ४४°C तापमानं क्रेनसञ्चालकानां कृते शून्यदृश्यता च । ⁠अभिलेखे १२ घण्टेषु ०२ अनुवर्तनखण्डेषु च सम्पन्नम्” इति रेलमन्त्री अश्विनीवैष्णवः अवदत् तथा च जयपुरस्य गांधीनगररेलस्थानकस्य पुनर्विकासं पिनम् अकरोत्।

रविवासरे जयपुरस्य गान्धनगरस्थानके पुनर्विकासाय मेगाखण्डस्य आदेशः दत्तः यत् वायव्यरेलमार्गस्य अन्तर्गतम् अस्ति। कार्यकाले रेलमार्गाः अपि सेवां स्थगितवन्तः आसन् ।

रेलवे-अधिकारिणः अवदन् यत् गान्धीनगर-जयपुर-स्थानके रेलस्थानकस्य उभयतः सम्बद्धं कृत्वा ७२×४८ मीटर्-परिमितं वायु-सङ्गठनं निर्मितं भवति, यस्मिन् रेल-यात्रिकाणां नगरनिवासिनां च कृते कियोस्क-शॉपिङ्ग्-मॉल-भोजनागार-मनोहर-क्षेत्रम् इत्यादयः विकसिताः भविष्यन्ति |.

वायव्यरेलवे राजस्थानयोः कस्मिन् अपि भारतीयरेलस्थानके एतादृशस्य स्टेशनस्य मञ्चान् संयोजयति इति वायुसङ्घस्य गर्डर-प्रक्षेपणकार्यं प्रथमवारं कृतम् अस्ति