जम्मू, सीमामार्गसङ्गठनस्य (बीआरओ) शीर्षाधिकारिणः सोमवासरे २०० कि.मी.दीर्घस्य जम्मू-पून्च-राष्ट्रीयराजमार्गस्य समीपे प्रचलितानां विकासपरियोजनानां समीक्षां कुर्वन्ति इति अधिकारिणः अवदन्।

बीआरओ अपर महानिदेशक (एडीजी) आर के धीमन तथा मुख्य अभियंता राहुल गुप्त ने मुख्य अभियंता परियोजना संपर्क ब्रिगेडियर नीरज मदन के साथ, राष्ट्र राजमार्ग के किनारे चल रहे विकास परियोजनाओं के व्यापक निरीक्षण किया तथा चत्वारि सुरंगेषु -- काण्डी, सुंगल, भीम्भर्गली तथा नौशेरा में।

निरीक्षणस्य उद्देश्यं th आधारभूतसंरचनापरियोजनानां प्रगतेः गुणवत्तायाः च आकलनं कर्तुं आसीत्, यत् संपर्कं वर्धयितुं क्षेत्रविकासं च प्रवर्धयितुं महत्त्वपूर्णम् इति ते अवदन्।

निरीक्षणकाले अधिकारिणः परियोजनायाः प्रगतिविषये सन्तुष्टिं प्रकटितवन्तः, तत्र सम्बद्धानां कार्यबलस्य समर्पणं विशेषज्ञतां च प्रकाशितवन्तः।

परियोजनायां मार्गाणां, सेतुनां, सुरङ्गानाञ्च निर्माणं भवति इति तेषां कथनमस्ति यत् अस्य राष्ट्रियराजमार्गस्य उन्नयनेन यात्रासमये महती न्यूनता भविष्यति, क्षेत्राणां मध्ये संपर्कः वर्धते, सर्वमौसमस्य सुलभता च विशेषतया चुनौतीपूर्णेषु भूभागेषु प्रतिकूलमौसमस्थितौ च प्रदास्यति।

जनवरीमासे बीआरओ इत्यनेन जम्मू-नगरं पुञ्च-मण्डलेन सह सम्बध्दयति इति अत्यन्तं सामरिक-२०० कि.मी.दीर्घे खण्डे ७०० मीटर्-दीर्घस्य नौशेरा-सुरङ्गस्य माध्यमेन एकं प्रमुखं मीलपत्थरं प्राप्तवान् इति अधिकारिणः अवदन्।

परियोजना २०२६ तमवर्षपर्यन्तं, निर्दिष्टसमयात् पूर्वं सम्पन्नं भविष्यति इति अजोडत्।