कथुआ, उधमपुर, भदेर्वाह इत्येतयोः त्रयोः भिन्नयोः पार्श्वेभ्यः आरब्धः विशालः अन्वेषणकार्यक्रमः एतेषु क्षेत्रेषु व्यत्ययवृष्टेः अभावेऽपि निरन्तरं वर्तते।

आधिकारिकस्रोताः अवदन् यत् आतङ्कवादिनः अद्यापि कथुआमण्डलस्य बडनोटाग्रामस्य समीपस्थस्य वनक्षेत्रस्य अन्तः निगूढाः सन्ति यत्र सोमवासरे आतङ्कवादीनाम् आक्रमणे पञ्च सैनिकाः मृताः पञ्च जनाः च घातिताः।

निरुद्धानां जनानां आतङ्कवादीनां घातपातस्य विषये प्रश्नः क्रियते, तेषां प्रश्नोत्तरात् केचन महत्त्वपूर्णाः सुरागाः उद्भवन्ति इति अपेक्षा अस्ति इति सूत्रेण उक्तम्।

उधमपुर, साम्बा, पून्च, राजौरी जिल्हेषु वनक्षेत्रेषु अपि पर्याप्तबलेन पुलिस-अर्धसैनिक-बलाः नियोजिताः सन्ति अन्वेषणकार्यक्रमस्य विस्तारः राजौरी-पुञ्च-मण्डलेषु अपि कृतः अस्ति ।

सघनवनेषु क्षेत्रेषु शल्यक्रियाप्रहारं कर्तुं विशेषज्ञाः सेनायाः अभिजाताः पैराकमाण्डोः कथुआनगरस्य वनक्षेत्रे गहने नियोजिताः सन्ति अन्वेषणकार्यक्रमे ड्रोन्, स्निफर डॉग्, हेलिकॉप्टर, मेटल डिटेक्टर् इत्यादयः सहायतां प्राप्नुवन्ति ।

डोडामण्डले सम्प्रति गाण्डीभगवावनेषु अन्वेषणकार्यक्रमः प्रचलति।

कथुआ-नगरस्य बडनोटा-ग्रामस्य ग्रामिणः स्वसुरक्षायाः चिन्ताम् अनुभवन्ति यतः सोमवासरे आतङ्क-प्रहारः कथुआ-नगरात् प्रायः १५० कि.मी दूरे स्थिते अन्यथा शान्तक्षेत्रे प्रथमः आतङ्क-आक्रमणः अस्ति सुरक्षाबलानाम् मतं यत् सोमवासरे बडनोटाग्रामस्य समीपे घातपातं कृतवन्तौ आतङ्कवादीद्वयं चोटं प्राप्य पदातिभिः दीर्घदूरं गन्तुं न शक्तवन्तौ।

स्कैनर-अन्तर्गत-क्षेत्रेभ्यः गन्तुं गन्तुं च सर्वाणि वाहन-गति-गमनानि सम्यक् परीक्षितानि, कस्यापि प्रकारस्य वाहनेन गच्छन्तस्य प्रत्येकस्य व्यक्तिस्य सम्यक् पहिचानस्य, अन्वेषणस्य च अनन्तरमेव भवन्ति