जम्मू, आधिकारिकगुप्तकानूनस्य विभिन्नधाराणाम् अन्तर्गतं अत्र एकस्मिन् पुलिसस्थाने पञ्जीकृतस्य प्रकरणस्य सन्दर्भे बुधवासरे एकः व्यक्तिः गृहीतः इति पुलिसेन उक्तम्।

पुलिस स्टेशन चन्नी हिम्मत, जम्मू इत्यस्य विश्वसनीयस्रोतानां माध्यमेन सूचना प्राप्ता यत् पुलिस मुख्यालयेन निर्गतं गुप्तदस्तावेजं सुरक्षासम्बद्धं विवरणं युक्तं व्हाट्सएप् समूहे, 'द श्री टाइम्स्' तथा 'आसमन् न्यूज पेपर' इत्यत्र प्रचलति, यस्य संचालनं तरुण बेहल इत्यनेन सह कृतम् अस्ति गलतसूचनाप्रसारणस्य अभिप्रायः इति पुलिसैः विज्ञप्तौ उक्तम्।

एतस्याः सूचनायाः विषये आधिकारिकगुप्तकानूनस्य धारा ३ तथा ५ तथा भारतीयन्यायसंहिता (बीएनएस) धारा ४९ (अनन्तरं यदि सहायताकृतं कार्यं कृतं भवति तथा च यत्र तस्य दण्डस्य स्पष्टप्रावधानं न क्रियते तर्हि सहायतायाः दण्डः) तथा ३५३ ( statements conducing to public mischief) इति पञ्जीकरणं कृत्वा अन्वेषणं कृतम् इति पुलिसेन उक्तम्।

“अनुसन्धानकाले तरुणबेल् गृहीतः चतुर्दिनानां कृते पुलिस-रिमाण्ड्-मध्ये नीतः” इति वक्तव्ये उक्तं, प्रकरणस्य अग्रे अन्वेषणं प्रचलति इति च उक्तम्

पुलिसेन मीडियागृहेभ्यः व्हाट्सएप्पसमूहप्रशासकेभ्यः अपि आग्रहः कृतः यत् ते "राष्ट्रस्य सुरक्षां सार्वभौमत्वं च खतरे स्थापयन्ति अन्यथा गैरजिम्मेदारिकरूपेण कार्यं कुर्वतां विरुद्धं कठोरकार्याणि क्रियन्ते" इति दस्तावेजाः अपलोड्-प्रसारणं च न कुर्वन्तु।