नवीदिल्ली, अत्र जमीयत-उलेमा-ए-हिन्देन आहूतायां परामर्शदातृसभायां सर्वसम्मत्या वक्फ (संशोधन) विधेयकं "असंवैधानिकम्" इति नामकरणं कृत्वा प्रस्तावितं विधानं वक्फ-सम्पत्त्याः कृते "प्रत्यक्षं खतरा" इति प्रतिपादितम्।

सभायां प्रतिभागिनः विधेयकस्य विरोधं प्रवर्धयितुं भाजपासहयोगिनः जदयू, टीडीपी च सहितैः समानविचारधारिभिः राजनैतिकदलैः सह गठबन्धनं कर्तुं सहमताः आसन्।

८ अगस्तदिनाङ्के लोकसभायां एतत् विधेयकं प्रस्तावितं, ततः परं उष्णविमर्शानन्तरं संसदस्य संयुक्तसमित्याः समीपं निर्दिष्टम्, यत्र प्रस्तावितेन कानूनेन मस्जिदानां कार्ये बाधां कर्तुं न अभिप्रेतम् इति सर्वकारेण प्रतिपादितं, विपक्षः च मुसलमानानां लक्ष्यीकरणं इति कथयति संविधानस्य उपरि आक्रमणं च।

जमीयत उलेमा-ए-हिन्देन जारीकृते वक्तव्ये उक्तं यत् मुस्लिम-निकायस्य अध्यक्षेन मौलाना महमूद-मदानी इत्यनेन आयोजितायां तात्कालिकपरामर्शसभायां राष्ट्रियसङ्गठनानां, राजनैतिकव्यक्तिनां, सामाजिककार्यकर्तृणां, कानूनीविशेषज्ञानाञ्च नेतारः विधेयकस्य परीक्षणार्थं, तस्य निहितार्थानाम् आकलनाय,... तया उत्पन्नराजनैतिकसामाजिकचुनौत्यस्य प्रतिकारार्थं रणनीतयः परिभाषयन्तु।

मदनी इत्यनेन वक्फ-सम्पत्त्याः लक्ष्यं कृत्वा "जानबूझकर गलतसूचनाः, साम्प्रदायिकद्वेषः च प्रसारितः" इति विषये गम्भीराः चिन्ताः प्रकटिताः ।

एतेषां सम्पत्तिनां रक्षणार्थं राजनैतिकसामाजिककानूनीमोर्चेषु एकीकृतप्रयत्नानाम् अत्यावश्यकतां सः प्रकाशितवान्।

प्रतिभागिनः सर्वसम्मत्या वक्फ (संशोधन) विधेयकं "असंवैधानिकम्" इति उक्तवन्तः, तत् सम्पूर्णतया अङ्गीकृतवन्तः इति जमियत-वक्तव्ये उक्तम्।

तेषां सामूहिकरूपेण वक्फ-सम्पत्त्याः कृते "प्रत्यक्ष-खतरा" इति विधेयकं स्वीकृतम्, यत् मुसलमानानां कृते धार्मिकं ऐतिहासिकं च महत्त्वं धारयति ।

"वक्फ-सम्पत्त्याः स्थितिं क्षीणं करोति वा मुस्लिम-समुदायस्य धार्मिककार्येषु हस्तक्षेपं करोति वा यत्किमपि विधानं तस्य निर्विवादरूपेण विरोधः कृतः

व्यापकजागरूकतां जनयितुं बिहारे, आन्ध्रप्रदेशे, दिल्लीदेशे च प्रमुखाः जनसमागमाः आयोजिताः भविष्यन्ति इति अत्र उक्तम्।

तत्सह, वक्फ-सम्पत्त्याः विषये प्रसारितानां गलतसूचनानां खण्डनार्थं व्यापकाः बहुमाध्यम-अभियानानि -- यत्र विडियो, लिखित-सामग्री, सामाजिक-माध्यम-उपक्रमाः च सन्ति -- प्रारब्धाः भविष्यन्ति इति जमीयत-संस्थायाः कथनम् अस्ति

एकस्मिन् महत्त्वपूर्णे कदमे मुस्लिमसमुदायात् परं सिक्ख-दलित-आदि-हाशिया-समूहानां समावेशार्थं प्रसार-प्रयासाः विस्तारिताः भविष्यन्ति, येन विधेयकस्य विरुद्धं एकीकृत-मोर्चा पोषणं भविष्यति |.

जमियतस्य गुटस्य प्रमुखः मौलाना अर्शद मदनी इत्यनेन वक्फः इस्लामिककायदानेषु मूलभूतः विशुद्धरूपेण धार्मिकः विषयः इति बोधितम्।

सः विधेयकं चुनौतीं दातुं राजनैतिक-सार्वजनिक-आन्दोलनस्य आह्वानं कृतवान्, यत् सः "मुस्लिमहिताय हानिकारकम्" इति लेबलं कृतवान् ।

जमात-ए-इस्लामी-हिन्दस्य प्रमुखः सैयद-सदातुल्लाह हुसैनी इत्यनेन मीडिया-प्रेरितानां दुर्भावनानां निवारणस्य आवश्यकतां बोधयित्वा अन्येषां धार्मिकसमुदायानाम् शासनं कुर्वतां एण्डोमेण्ट्-कायदानां तुलनात्मक-अध्ययनस्य आग्रहः कृतः।

अखिलभारतीयमुस्लिम पर्सनल लॉ बोर्डस्य सदस्यः कमल फारुकी इत्यनेन अस्मिन् विषये जनजागरणार्थं राष्ट्रव्यापी अभियानस्य वकालतम् अकरोत् ।

भारतस्य पूर्वमुख्यनिर्वाचनआयुक्तः एस वाई कुरैशी इत्यनेन विधेयकस्य विरुद्धं युद्धे राजनैतिकदलानां अमुस्लिमसहयोगिनां च विशेषतः सिक्खसमुदायस्य च संलग्नतायाः आवश्यकतां प्रकाशितवती।

भारतीयप्रशासनिकसेवायाः (IAS) सेवानिवृत्तः अधिकारी अफजल अमानुल्लाहः सर्वकारस्य भ्रामकदावस्य खण्डनं कृतवान् यत् विधेयकेन महिलाभ्यः वक्फमण्डलेषु सम्मिलितुं अधिकारः प्रदत्तः अस्ति, एतादृशाः प्रावधानाः पूर्वमेव विद्यन्ते इति टिप्पणीं कृतवान्।

भारतीयराजस्वसेवायाः पूर्वपदाधिकारी महमूद अख्तरः वक्फन्यायाधिकरणस्य महत्त्वं प्रकाशितवान्।

तदतिरिक्तं सांसद मौलाना मोहिबुल्लाह नदवी, यः संसदस्य संयुक्तसमितेः सदस्यः अस्ति, भारतीयस्य जकात फाउण्डेशनस्य अध्यक्षः सैयद जफर महमूदः, सर्वोच्चन्यायालयस्य वरिष्ठः वकीलः एम आर शमशदः इत्यादयः अन्येषां मध्ये १० सामान्यभ्रमाणां सम्बोधनं कृत्वा अन्वेषणात्मकाः प्रस्तुतिः प्रदत्तवन्तः, द... वक्तव्यं उक्तम्।