नवीदिल्ली, केन्द्रीयस्वास्थ्यमन्त्री जे पी नड्डा शुक्रवासरे नागरिकेभ्यः आग्रहं कृतवान् यत् ते योगस्य लाभं प्राप्तुं स्वस्य दैनन्दिनजीवने समावेशं कुर्वन्तु।

अन्तर्राष्ट्रीययोगदिवसस्य (IDY) अवसरे यमुनाक्रीडासङ्कुलस्य योगं कृतवान् मन्त्री प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य आह्वानं श्रुत्वा संयुक्तराष्ट्रसङ्घस्य महासभायाः २१ जूनदिनस्य पालनस्य घोषणां कृतवती इति अवलोकितवान् प्रतिवर्षं IDY इति रूपेण।

"ततः परं प्रधानमन्त्री मोदी इत्यस्य नेतृत्वे योगः विश्वस्य प्रत्येकं कोणं प्राप्तवान्। अद्य मया उत्साहीभिः सह योगं कर्तुं अवसरः प्राप्तः। लाभस्य लाभं प्राप्तुं नागरिकैः दैनन्दिनजीवने योगः स्वीक्रियताम्।" नड्डा उवाच।

स्वास्थ्यराज्यमन्त्री अनुप्रिया पटेलः एम्स-स्थले आईडीवाई-उत्सवस्य नेतृत्वं कृत्वा वैद्यैः स्वास्थ्यसेवाकर्मचारिभिः स्वास्थ्यमन्त्रालयस्य अधिकारिभिः च सह योगं कृतवान् ।

राममनोहर लोहिया, सफदरजङ्ग चिकित्सालये अपि दिवसः आचरितः।