पर्यटनसचिवः क्रिस्टीना गार्शिया फ्रास्को इत्यनेन उक्तं यत् जनवरीतः जूनमासपर्यन्तं पर्यटनराजस्वं २८२.१७ अरब पेसो (प्रायः ४.८३ अरब अमेरिकीडॉलर्) यावत् अभवत्, यत् गतवर्षस्य समानकालस्य अर्जनस्य अपेक्षया ३२.८१ प्रतिशतं अधिकम् अस्ति।

१० जुलैपर्यन्तं फ्रास्को इत्यनेन उक्तं यत् फिलिपिन्स्-देशे ३,१७३,६९४ आगच्छन्तः पर्यटकाः स्वागतं कृतवन्तः । पर्यटकानाम् आगतानां मध्ये ९२.५५ प्रतिशतं अथवा २,९३७,२९३ विदेशीयाः पर्यटकाः सन्ति, शेषाः ७.४५ प्रतिशताः अथवा २३६,४०१ जनाः विदेशेषु स्थिताः फिलिपिन्स्-देशिनः सन्ति इति सा अवदत्

दक्षिणकोरियादेशः फिलिपिन्स्-देशस्य विदेशीयपर्यटकानाम् सर्वोच्चः स्रोतः अस्ति, यत्र ८२४,७९८, अथवा देशे प्रवेशस्य कुलसङ्ख्यायाः २५.९९ प्रतिशतं इति सिन्हुआ-समाचार-संस्थायाः सूचना अस्ति

अमेरिकादेशः ५२२,६६७ (१६.४७ प्रतिशतं) इति क्रमेण द्वितीयस्थानं प्राप्तवान्, तदनन्तरं चीनदेशः १९९,९३९ (६.३० प्रतिशतं), जापानदेशः १८८,८०५ (५.९५ प्रतिशतं), आस्ट्रेलियादेशः १३७,३९१ (४.३३ प्रतिशतं) इति

अस्मिन् वर्षे ७७ लक्षं अन्तर्राष्ट्रीयदर्शकानां स्वागतं कर्तुं फिलिपिन्स्-देशस्य लक्ष्यम् अस्ति ।

२०२३ तमे वर्षे पञ्चलक्षाधिकाः अन्तर्राष्ट्रीयाः आगन्तुकाः देशे प्रविष्टाः ।