निवर्तमानलोकसभायां काङ्ग्रेसस्य उपनेता जोरहट (असम) गुरुवासरे संसदीयनिर्वाचनपरिणामं "बीमानीतिः" इति वर्णितवान् यत् जनाः भाजपायाः कथितस्य निरङ्कुशराजनीतेः विरुद्धं प्राप्तवन्तः।

सः इदमपि दावान् अकरोत् यत् भाजपा स्वयमेव बहुमतं प्राप्तुं असफलतायाः कारणात् तस्याः एनडीए-सहयोगिनः विपक्षस्य INDIA-खण्डस्य समर्थनं करिष्यन्ति, संसदे संवेदनशीलविषयेषु केसरपक्षस्य विरुद्धं मतदानं करिष्यन्ति च।

गोगोई इत्यनेन .

अस्मिन् निर्वाचने भाजपा-पक्षस्य आकारः जनानां कृते कटितः इति त्रिवारं काङ्ग्रेस-सांसदः दावान् अकरोत् ।

"एतस्मात् पूर्वं निरपेक्षक्रूरबहुमतेन भाजपा संसदस्य स्थायीसमित्याः च माध्यमेन बहुविधविधेयकं बुलडोजरेण पातयितुं समर्था आसीत्। ते इदानीं तत् कर्तुं न शक्नुवन्ति, मुख्यतया कारणद्वयेन" इति सः अवदत्।

एकं कारणं भाजपायाः एनडीए-सहयोगिनां संवेदनशीलतां विचारणीयम् इति गोगोई अवदत्।

"आन्ध्रप्रदेशस्य जनानां चिन्ता, जदयू-राजनीतेः चिन्ता इदानीं बहु अधिकं महत्त्वपूर्णा भविष्यति। यदि ते सर्वकारं निर्मान्ति तर्हि भाजपानेतृत्वेन एतानि गृह्णीयुः" इति काङ्ग्रेसनेता अवदत्।

"बीमानीतेः द्वितीयं वैशिष्ट्यं INDIA गठबन्धनस्य संख्या अस्ति। लोकसभायां अस्माकं पर्याप्तं प्रबलविरोधः अस्ति यत् संविधानस्य भावनायाः उल्लङ्घनं कुर्वन्तं किमपि विधेयकं अवरुद्धुं शक्नुमः, विवादास्पदविषयेषु च वयं कतिपयान् मित्रराष्ट्रान् प्रत्यययितुं समर्थाः भविष्यामः भाजपायाः अन्तःकरणेन मतदानं कर्तुं संविधानस्य रक्षणं च कर्तुं" इति सः अवदत्..

असमदेशस्य जोरहाटसीटं सत्ताधारी भाजपायाः १,४४,३९३ मतान्तरेण अपहृतवान् गोगोई जदयू, टीडीपी च भाजपा-सङ्घस्य कट्टर-सहयोगिनौ न इति प्रतिपादितवान् ।

"प्रायः ते भाजपायाः विपरीतपक्षे एव आसन् अतः एव अहं मन्ये विगतदशवर्षेभ्यः अपेक्षया जनानां संसदः बहु भिन्ना भविष्यति" इति सः अजोडत्..

देशे सर्वत्र प्रमुखासु आसनेषु भाजपायाः हानिः इति विषये गोगोई इत्यनेन उक्तं यत् जनाः बहुविचारं कृत्वा मतदानं कुर्वन्ति यत् तेषां स्थानीयप्रतिनिधिः कः भवितुम् अर्हति इति।

"तत्रैव भाजपा एकं युक्तिं हारितवती। ते अति-आत्मविश्वासयुक्ताः, अतिदम्भाः, जनानां नाडीं अनुभवितुं न शक्तवन्तः" इति सः अवदत्।

काङ्ग्रेसः जनानां विषयान् प्रकाशयति स्म, अभ्यर्थीनां चयनं च सावधानः आसीत्, सः अवदत् यत्, "अहं अवश्यं पश्यामि यत् अनेकेषु आसनेषु उम्मीदवारः दलं वा न आसीत्, अपितु ये जनाः वीथिषु युद्धं कुर्वन्ति स्म, जनाः एव आसन् निर्वाचनं युद्धं कुर्वन्..

पूर्वस्य कोलियाबोर् निर्वाचनक्षेत्रस्य परिसीमनप्रक्रियायां काजीरङ्गा इति पुनर्नामकरणानन्तरं यतः प्रथमवारं प्रतिस्पर्धां कृतवान् तस्मात् आसनस्य जोरहाटतः विजयस्य विषये गोगोई इत्यनेन उक्तं यत् एषा जोरहाटस्य जनानां विजयः अस्ति।

"अहं तेभ्यः सर्वं श्रेयः ददामि। अत्र अस्माकं सर्वाधिकं मतदानं जातम्" इति सः अवदत्, तस्य पिता स्वर्गीयः तरुणगोगोई, पूर्वत्रिवारं काङ्ग्रेस-मुख्यमन्त्री, ततः प्रथमवारं लोकसभा-निर्वाचने विजयं प्राप्तवान् इति अपि स्मरणं कृतवान् अयं निर्वाचनक्षेत्रः ।

गोगोई इत्यनेन अपि दावितं यत् जोरहाट-अभियानेन असम-देशे २०२६ तमे वर्षे विधानसभा-निर्वाचने काङ्ग्रेस-पक्षाय 'भाजपायाः धनं मांसपेशी-शक्तिं च ग्रहीतुं टेम्पलेट्' दत्तम्, यतः सः दर्शितवान् यत् मुख्यमन्त्री सहितं सम्पूर्णं राज्यस्य यन्त्रं, अनेके च... तस्य मन्त्रिणः, निर्वाचनक्षेत्रे व्यापकरूपेण प्रचारं कृतवन्तः तथापि, भाजपा आसनं धारयितुं असफलम् अभवत् ।

नवीनलोकसभायां स्वस्य सम्भाव्यभूमिकायाः ​​विषये गोगोई इत्यनेन उक्तं यत् सः पूर्वोत्तरस्य स्वररूपेण तिष्ठति, क्षेत्रस्य जनानां समस्याः, चिन्ता, चिन्ता अपि च आकांक्षाः च प्रकाशयन्..

"पूर्वोत्तरविषये अद्यापि बहु दुर्भावना वर्तते। मम दुःखं भवति यत् शेषः भारतः न अवगच्छति यत् सम्प्रति मणिपुरस्य स्थितिः कियत् दुर्गता अस्ति। अतः च, तेषां स्वरः भवितुम् मम कर्तव्यम् अस्ति" इति सः अपि अवदत्।

सः स्वस्य निर्वाचनक्षेत्रस्य राज्यस्य वा समस्याभ्यः अपेक्षया राष्ट्रियविषयेषु अधिकं मुखरः आसीत् इति बहुधा पुनः पुनः आरोपः अपि अङ्गीकृतवान्..

‘भाजपायाः मिथ्याप्रचारः’ इति वदन् गोगोई इत्यनेन उक्तं यत् निवर्तमानसदने असमतः काङ्ग्रेस-सांसदाः त्रयः स्वसहिताः सर्वदा राज्यस्य विषयान् प्रकाशयन्ति, भवेत् तत् सीएए-विरोधः, असम-सम्झौतेः विषयाः, असम-सम्झौतेः वा एस.टी षट् समुदायानाम् स्थितिः।