नवीदिल्ली, नवादानगरे गृहेषु अग्निप्रहारस्य घटनायाः विषये काङ्ग्रेसेन गुरुवासरे बिहारे एनडीए-सर्वकारस्य आलोचना कृता यत् एतत् राज्ये प्रचलितस्य "जङ्गलराजस्य" अन्यत् प्रमाणम् अस्ति तथा च दलितानां प्रति प्रबन्धस्य "सर्वथा उदासीनतां" दर्शयति तथा च... वंचिताः ।

काङ्ग्रेसनेतारः यदा ८० तः अधिकाः गृहाणि दग्धानि इति निर्धारितवन्तः तदा पुलिसेन उक्तं यत् नवादामण्डले २१ गृहेषु अग्निः प्रज्वलितः।

बुधवासरे सायं मुफस्सिलपुलिसक्षेत्रे मंझीटोलानगरे घटितस्य घटनायाः पृष्ठतः भूविवादः एव कारणं भवितुम् अर्हति इति प्रारम्भिकजागृत्या ज्ञातम् इति ते अवदन्।

अस्मिन् घटनायां कोऽपि घातितः नास्ति इति ते अपि अवदन्। दश जनाः निरुद्धाः, अन्येषां अभियुक्तानां ग्रहणार्थं अन्वेषणं च प्रचलति इति पुलिसैः उक्तम्।

काङ्ग्रेस-अध्यक्षः मल्लिकार्जुन-खर्गे-इत्यनेन एक्स-पत्रिकायां हिन्दी-भाषायां प्रकाशितेन पोस्ट्-मध्ये उक्तं यत्, बिहारस्य नवादायां महादलित-टोलायां गुण्डानां आतङ्कः एनडीए-संस्थायाः डबल-इञ्जिन-सर्वकारस्य जङ्गल-राजस्य अपरं प्रमाणम् अस्ति।

खर्गे इत्यनेन दावितं यत्, "रात्रौ अन्धकारे प्रायः १०० दलितगृहेषु अग्निप्रहारः, गोलीकाण्डः, निर्धनपरिवारानाम् सर्वं अपहृतं च इति अत्यन्तं निन्दनीयम्" इति

सः आरोपितवान् यत् भाजपा-सहयोगिनां दलित-वञ्चितानां प्रति "अत्यन्तं उदासीनता", "आपराधिक-उपेक्षा", असामाजिक-तत्त्वानां प्रोत्साहनं च अधुना चरमस्थाने अस्ति।

"प्रधानमन्त्री (नरेन्द्र) मोदी यथासाधारणं मौनम् अस्ति, नीतीश (कुमार) जी सत्तालोभे निश्चिन्ता अस्ति, एनडीए-सहयोगिनः च मौनम् अभवन्" इति सः अवदत्।

काङ्ग्रेसस्य महासचिवः प्रियङ्का गान्धी वाड्रा इत्यनेन उक्तं यत् बिहारस्य नवादानगरे "महादलितानां ८० तः अधिकानि गृहाणि दग्धाः" इति घटना अत्यन्तं भयानकं निन्दनीयं च अस्ति।

"दर्जनशः गोलानि प्रहारं कृत्वा एतावता बृहत्प्रमाणेन आतङ्कं सृजति, जनान् निराश्रयान् कृत्वा राज्यस्य कानूनव्यवस्थायाः स्थितिः पूर्णतया पतिता इति ज्ञायते" इति सा एक्स इत्यत्र हिन्दीभाषायां प्रकाशितवती।

"सामान्यग्रामीण-दरिद्राः असुरक्षायाः, भयस्य च छायायां जीवितुं बाध्यन्ते" इति सा अवदत् ।

प्रियङ्का गान्धी अवदत् यत्, "अहं राज्यसर्वकारात् आग्रहं करोमि यत् एतादृशं अन्यायं कुर्वतां उत्पीडकानां विरुद्धं कठोरकार्याणि करणीयाः, सर्वेषां पीडितानां सम्यक् पुनर्वासः करणीयः" इति।