मेलबर्न्, अस्माकं आहारस्य उन्नयनं लक्ष्यं कृत्वा आस्ट्रेलिया-सर्वकारेण अनेकानि उपायानि कार्यान्वितुं अस्मिन् सप्ताहे नवीनाः आह्वानाः सन्ति। एतेषु जंकफूड्विज्ञापनस्य प्रतिबन्धाः, खाद्यलेबलिंग् इत्यस्य सुधारः, शर्करायुक्तेषु पेयेषु लेवी च अन्तर्भवति ।

अस्मिन् समये आस्ट्रेलियादेशे मधुमेहरोगस्य संसदीयजागृत्याः अनुशंसाः आगताः। बुधवासरे संसदे प्रस्तुतं तस्य अन्तिमप्रतिवेदनं राजनैतिकक्षेत्रस्य सदस्यैः सह संसदीयसमित्या निर्मितम्।

अस्य प्रतिवेदनस्य विमोचनं सूचकं भवितुम् अर्हति यत् ऑस्ट्रेलिया अन्ततः प्रमाणाधारितं स्वस्थभोजननीतिं कार्यान्वितुं गच्छति यत् जनस्वास्थ्यविशेषज्ञाः वर्षाणां यावत् अनुशंसन्ति।परन्तु वयं जानीमः यत् आस्ट्रेलिया-सर्वकाराः ऐतिहासिकरूपेण शक्तिशालिनः खाद्य-उद्योगः विरोधं करोति इति नीतयः प्रवर्तयितुं न इच्छन्ति स्म | प्रश्नः अस्ति यत् वर्तमानसर्वकारः अस्वस्थभोजनविक्रयणकम्पनीनां लाभात् उपरि आस्ट्रेलियादेशीयानां स्वास्थ्यं स्थापयिष्यति वा इति।

ऑस्ट्रेलियादेशे मधुमेहः

मधुमेहः राष्ट्रे द्रुततरं वर्धमानानाम् दीर्घकालीनस्वास्थ्यस्थितीनां मध्ये अन्यतमः अस्ति, यत्र १३ लक्षाधिकाः जनाः प्रभाविताः सन्ति । अनुमानं दर्शयति यत् आगामिषु दशकेषु अस्याः रोगस्य निदानं प्राप्तानां आस्ट्रेलियादेशीयानां संख्या तीव्रगत्या वर्धयिष्यति।मधुमेहस्य अधिकांशं प्रकरणं द्वितीयप्रकारस्य मधुमेहस्य कारणम् अस्ति । इदं बहुधा निवारणीयम्, यत्र स्थूलता प्रबलतमेषु जोखिमकारकेषु अन्यतमः अस्ति ।

एषा नवीनतमा प्रतिवेदना स्पष्टं करोति यत् मधुमेहस्य भारं न्यूनीकर्तुं अस्माकं मोटापेनिवारणे तत्कालं ध्यानं दातव्यम्। द्वितीयप्रकारस्य मधुमेहस्य मोटापे च प्रतिवर्षं आस्ट्रेलिया-अर्थव्यवस्थायाः अरब-अरब-डॉलर्-रूप्यकाणां व्ययः भवति तथा च निवारकसमाधानं अत्यन्तं व्यय-प्रभावी भवति ।

अस्य अर्थः अस्ति यत् स्थूलतायाः मधुमेहस्य च निवारणाय व्ययितधनेन स्वास्थ्यसेवाव्ययस्य महतीं धनं सर्वकारस्य रक्षणं भविष्यति। भविष्ये अस्माकं स्वास्थ्यव्यवस्थाः अभिभूताः न भवेयुः इति निवारणमपि अत्यावश्यकम्।प्रतिवेदने किं अनुशंसितम् ?

प्रतिवेदने मधुमेहस्य, मोटापेन च निवारणार्थं २३ अनुशंसाः प्रस्ताविताः सन्ति । एतेषु अन्तर्भवन्ति : १.

-टीवी-अनलाईन-सहितं बालकानां कृते अस्वस्थभोजनस्य विपणने प्रतिबन्धाः-खाद्यस्य लेबलिंग् इत्यस्य सुधारः यत् जनानां कृते उत्पादानाम् अतिरिक्तशर्करासामग्रीम् अवगन्तुं सुलभं करिष्यति

-शर्करायुक्तेषु पेयेषु लेवी, यत्र अधिकशर्करायुक्तेषु उत्पादेषु अधिकदरेण (सामान्यतया शर्कराकरः इति उच्यते) करः भवति स्म ।

एतानि प्रमुखानि अनुशंसाः विगतदशके मोटापेन निवारणस्य विषये प्रतिवेदनानां श्रेण्यां प्राथमिकताप्राप्तानाम् अनुशंसानाम् प्रतिध्वनिं कुर्वन्ति । तत्र प्रेरणादायकानि प्रमाणानि सन्ति यत् ते कार्यं कर्तुं शक्नुवन्ति।अस्वस्थभोजनविपणनस्य प्रतिबन्धाः

बालकानां कृते अस्वस्थभोजनस्य विपणनस्य नियमनस्य विषये सर्वकारेण विचारयितुं समितितः सार्वत्रिकं समर्थनम् आसीत् ।

जनस्वास्थ्यसमूहाः निरन्तरं बालकानां अस्वस्थभोजनस्य, तत्सम्बद्धानां ब्राण्ड्-विपणनस्य च संपर्कात् रक्षणार्थं व्यापक-अनिवार्य-विधानस्य आह्वानं कृतवन्तः ।चिली, यूनाइटेड् किङ्ग्डम् इत्यादिभिः देशैः सह वर्धमानसङ्ख्यायां टीवी, ऑनलाइन, सुपरमार्केट् इत्यादिषु परिवेशेषु अस्वस्थं खाद्यविपणनप्रतिबन्धं विधानं कृतम् अस्ति एतादृशानां व्यापकनीतीनां सकारात्मकं परिणामः भवति इति प्रमाणानि सन्ति ।

ऑस्ट्रेलियादेशे खाद्य-उद्योगेन बालकान् प्रत्यक्षतया लक्ष्यं कृत्वा केचन अस्वस्थ-खाद्य-विज्ञापनाः न्यूनीकर्तुं स्वैच्छिक-प्रतिबद्धताः कृताः । परन्तु एताः प्रतिज्ञाः बहुधा अप्रभाविणः इति दृश्यन्ते ।

सम्प्रति सर्वकारः बालकानां कृते अस्वस्थभोजनविपणनं सीमितं कर्तुं अतिरिक्तविकल्पानां विषये व्यवहार्यता अध्ययनं कुर्वन् अस्ति।परन्तु कस्यापि नूतनायाः नीतयः कियत् व्यापकाः सन्ति इति विषये निर्भरं भविष्यति । खाद्यकम्पनयः स्वस्य प्रभावं अधिकतमं कर्तुं स्वस्य विपणनप्रविधिं द्रुतगत्या परिवर्तयितुं शक्नुवन्ति। यदि कस्मिन् अपि नूतने सर्वकारीयप्रतिबन्धे सर्वाणि विपणनचैनेलानि (यथा टीवी, ऑनलाइन तथा च पैकेजिंग् इत्यत्र) तथा च तकनीकाः (उत्पादस्य ब्राण्डविपणनस्य च द्वयोः समावेशः) न समाविष्टाः सन्ति, तर्हि ते बालकानां पर्याप्तरूपेण रक्षणं कर्तुं असफलाः भवितुम् अर्हन्ति

खाद्य लेबलिंग

खाद्यनियामकप्राधिकारिणः सम्प्रति आस्ट्रेलियादेशे खाद्यलेबलिंग् इत्यस्य अनेकसुधारस्य विषये विचारं कुर्वन्ति ।यथा, ऑस्ट्रेलिया-न्यूजीलैण्ड्-देशयोः खाद्यमन्त्रिणः शीघ्रमेव स्वास्थ्य-तारक-रेटिंग्-अग्र-पैक्-लेबलिंग्-योजनायाः अनिवार्यतायाः विषये विचारं कर्तुं निश्चिताः सन्ति ।

जनस्वास्थ्यसमूहाः ऑस्ट्रेलियादेशस्य आहारस्य उन्नयनार्थं प्राथमिकतारूपेण स्वास्थ्यतारकरेटिंग् इत्यस्य अनिवार्यकार्यन्वयनस्य अनुशंसा निरन्तरं कृतवन्तः। एतादृशपरिवर्तनानां परिणामेण वयं यत् खादामः तस्य स्वस्थतायां सार्थकं सुधारं कर्तुं शक्यते ।

नियामकाः उत्पादसङ्कुलेषु योजितशर्करायाः लेबलं कथं भवति इति सम्भाव्यपरिवर्तनानां समीक्षा अपि कुर्वन्ति । उत्पादस्य पैकेजिंग् इत्यस्य अग्रभागे अतिरिक्तशर्करालेबलिंग् समावेशयितुं समितितः अनुशंसः अस्य सततं कार्यस्य समर्थनं कर्तुं शक्नोति।परन्तु खाद्यलेबलिंगकायदानेषु परिवर्तनं ऑस्ट्रेलियादेशे कुख्यातं मन्दम् अस्ति । तथा च खाद्यकम्पनयः तेषां लाभस्य क्षतिं जनयितुं शक्नुवन्ति इति नीतिपरिवर्तनस्य विरोधं कृत्वा विलम्बं कुर्वन्ति इति ज्ञायते।

शर्करायुक्तः पेयकरः

प्रतिवेदनस्य २३ अनुशंसानाम् मध्ये शर्करायुक्तपेयलेवी एव समितिना सार्वत्रिकरूपेण समर्थिता नासीत् । समितिस्य चत्वारः उदारपक्षस्य, राष्ट्रियपक्षस्य च सदस्याः अस्याः नीतेः कार्यान्वयनस्य विरोधं कृतवन्तः ।स्वस्य तर्कस्य भागत्वेन असहमतसदस्याः खाद्यउद्योगसमूहानां निवेदनानि उद्धृतवन्तः ये उपायस्य विरुद्धं तर्कं दत्तवन्तः। एतत् लिबरल्-पक्षस्य शर्करायुक्तपेय-उद्योगस्य पक्षं कृत्वा स्व-उत्पादानाम् उपरि लेवी-विरोधस्य दीर्घ-इतिहासस्य अनन्तरम् अस्ति ।

असहमतसदस्याः शर्करायुक्तपेयलेवी विस्तृतदेशेषु यथा अभिप्रेतं कार्यं कृतवान् इति दृढं प्रमाणं न स्वीकृतवन्तः

उदाहरणार्थं यूके-देशे २०१८ तमे वर्षे कार्यान्वितं शर्करायुक्तेषु पेयेषु लेवी इत्यनेन यूके-शीतलपेयेषु शर्करायाः मात्रा सफलतया न्यूनीकृता, शर्करायाः सेवनं च न्यूनीकृतम्असहमतसमित्याः सदस्यानां तर्कः आसीत् यत् शर्करायुक्तपेयलेवी न्यूनावस्थायां परिवाराणां क्षतिं करिष्यति। परन्तु पूर्वं ऑस्ट्रेलिया-देशस्य प्रतिरूपणं दर्शितवान् यत् द्वौ अत्यन्तं वंचितौ क्विन्टाइलौ एतादृशेन लेवीतः सर्वाधिकं स्वास्थ्यलाभं लप्स्यते, स्वास्थ्य-सेवा-व्ययस्य च सर्वाधिकं बचतं करिष्यन्ति |.

इदानीं किं भवति ?

जनसंख्या आहारस्य सुधारणाय, मोटापेः निवारणाय नीतिसुधारस्य व्यापकं समन्वितं च संकुलं आवश्यकं भविष्यति।वैश्विकरूपेण मोटापेन मधुमेहस्य च वर्धमानमहामारीणां सम्मुखीभूतानां देशानाम् एकः श्रेणी एतादृशीम् प्रबलं निवारककार्याणि कर्तुं आरभते।

ऑस्ट्रेलियादेशे वर्षाणां निष्क्रियतायाः अनन्तरं अस्मिन् सप्ताहे प्रतिवेदनं बहुप्रतीक्षितं नीतिपरिवर्तनं समीपे एव भवितुम् अर्हति इति नवीनतमं संकेतम् अस्ति।

परन्तु सार्थकं प्रभावी च नीतिपरिवर्तनं राजनेतृभ्यः स्वस्य तलरेखायाः विषये चिन्तितानां खाद्यकम्पनीनां विरोधान् न अपितु जनस्वास्थ्यसाक्ष्यं श्रोतुं आवश्यकं भविष्यति। (संभाषणम्) २.एनएसए

एनएसए

एनएसए