नवीदिल्ली, ब्लूपाइन् ऊर्जा सोमवासरे उक्तवती यत् एपीएल अपोलो ट्यूब्स् इत्यस्य पूर्णस्वामित्वयुक्तेन सहायकसंस्थायाः एपीएल अपोलो बिल्डिंग् प्रोडक्ट्स् इत्यनेन सह छत्तीसगढे ६१.६५ मेगावाट् सौरसंयंत्रस्य कृते विद्युत्क्रयणसम्झौते (पीपीए) हस्ताक्षरं कृतम्।

नूतनसौरसंयंत्रे प्रतिवर्षं प्रायः ९४.५ मिलियन यूनिट् (MUs) विद्युत् उत्पादनं भविष्यति, येन प्रतिवर्षं ८७,००० टन अधिकं Co2 उत्सर्जनं प्रतिपूर्तिः भविष्यति इति ब्लूपाइन् ऊर्जायाः विज्ञप्तौ उक्तम्।

वक्तव्ये उक्तं यत्, "ब्लूपाइन् ऊर्जा ६१.६५ मेगावाट् सौरसंयंत्रस्य कृते एपीएल अपोलो समूहेन सह पीपीए हस्ताक्षरं करोति। सौर संयंत्रं एपीएल अपोलो भवन उत्पादानाम् परिचालनव्ययस्य न्यूनीकरणे सहायकं भविष्यति तथा च ऊर्जादक्षतां वर्धयिष्यति।"

ब्लूपाइन् ऊर्जा एकः प्रमुखः नवीकरणीय ऊर्जासेवाकम्पनी अस्ति यस्याः स्थापना भारते एक्टिस् इत्यनेन कृता, यः वैश्विकनिवेशकः अस्ति तथा च स्थायिमूलसंरचनाकम्पनीनां वित्तपोषणं निर्माणं च कर्तुं विश्वस्य अग्रणी अस्ति