वाशिंगटन, जापानी प्रधानमन्त्री Fumio Kishida मंगलवासरे वाशिंगटनस्य बहुप्रतीक्षितं भ्रमणं आरभते यस्य उद्देश्यं प्रशान्तसागरे उत्तेजकचीनीसैन्यकार्याणां विषये साझाचिन्तानां विषये प्रकाशं कर्तुं तथा च दुर्लभे क्षणे जापानीकम्पन्योः योजनायाः विषये द्वयोः राष्ट्रयोः मध्ये सार्वजनिकभेदः प्रतिष्ठित अमेरिकी कम्पनी।

किशिदा तस्य पत्नी च मंगलवासरे सायं व्हाइट हाउसस्य समीपे स्थगयिष्यन्ति o बुधवासरस्य आधिकारिकयात्रायाः औपचारिकराज्यभोजनस्य च पूर्वं यतः राष्ट्रपतिः जो बाइडेन् दशकैः दीर्घं मित्रपक्षं उत्सवं कर्तुं पश्यति यत् सः स्वस्य भारत-प्रशांतनीतेः आधारशिलारूपेण पश्यति। किशिदा २०२१ तमे वर्षे कार्यभारं स्वीकृत्य बाइडेन् इत्यनेन stat dinner इत्यनेन सम्मानितः पञ्चमः विश्वनेता भविष्यति ।

व्हाइट हाउस-भ्रमणात् पूर्वं किशिडा आर्लिंग्टन-नेशना-श्मशानस्य भ्रमणं कृत्वा मंगलवासरे अमेरिकी-वाणिज्यसङ्घस्य समीपे स्थगितुं निश्चितः अस्ति । बाइडेन् किशिदा च ओ बुधवासरे पूर्वकक्षे राज्यभोजनेन जापानीनेतारं भोजयितुं पूर्वं संयुक्तवार्तासम्मेलने भागं गृह्णीयुः।गुरुवासरे काङ्ग्रेसस्य संयुक्तसभां सम्बोधयितुं प्रधानमन्त्री अपि आमन्त्रितः अस्ति। सः केवलं द्वितीयः जापानीनेता भविष्यति यः २०१५ तमे वर्षे शिन्जो अबे इत्यनेन काङ्ग्रेस-समित्याः समक्षं भाषणं दत्तस्य निकायस्य सम्बोधनं करिष्यति ।

बाइडेन इत्यनेन गतमासे घोषितं यत् सः जापानस्य निप्पोन् स्टील इत्यस्मै पिट्सबर्ग्-नगरस्य यू.एस यत् अमेरिकी-देशस्य “अमेरिकन-इस्पात-कर्मचारिभिः चालितानां सशक्तानाम् अमेरिकन-इस्पात-कम्पनीनां निर्वाहस्य” आवश्यकता वर्तते ।

राजदूतः रहम इमैनुएलः, टोक्योनगरे बाइडेनस्य दूतः, सोमवासरे अमेरिकी इस्पातस्य अधिग्रहणस्य बाइडेनस्य विरोधस्य प्रभावं न्यूनीकर्तुं प्रयतितवान् इमानुएलेन उल्लेखितम् यत् फरवरीमासे बाइडेन् प्रशासनेन एकां योजनां अनुमोदितं यत् अमेरिकी-आधारितं अरब-अरब-डॉलर्-रूप्यकाणां राजस्वं चालयिष्यति संयुक्तराज्ये क्रेन-उत्पादनार्थं th जापानी-कम्पनी Mitsui इत्यस्य सहायकः ।“जापानेन सह संयुक्तराज्यस्य सम्बन्धः एकस्मात् वाणिज्यिकसौदात् अपेक्षया बहु गभीरः सशक्तः च अधिकः महत्त्वपूर्णः च अस्ति” इति वाशिङ्गटननगरे जापानस्य मुख्यदूतेन सह वाशिङ्गटनस्य रणनीतिक-अन्तर्राष्ट्रीय-अध्ययन-केन्द्रे संयुक्तरूपेण शिकागो-नगरस्य पूर्व-मेयरः इमैनुएलः अवदत् . “यथा वयं शिकागोनगरे सा करिष्यामः, भवन्तः शीतलं प्राप्तवन्तः।”

निप्पोन् स्टील इत्यनेन डिसेम्बरमासे घोषितं यत् सः U.S. अरब-रूप्यकाणां नकदं भवति, येन चिन्ता उत्पद्यते यत् लेनदेनस्य अर्थः संघीकृत-श्रमिकाणां, आपूर्ति-शृङ्खलानां, अमेरिकी-राष्ट्रीय-सुरक्षायाः च किं भवितुम् अर्हति इति । शिगेओ यामादा वाशिङ्गटननगरे जापानस्य राजदूतः, किशिदा निप्पोन्-अमेरिका-सङ्घस्य उत्थापनं करिष्यति वा इति विषये टिप्पणीं कर्तुं अनागतवान् । इस्पातस्य बाइडेन् इत्यनेन सह सौदाः।

युक्रेनदेशे रूसी-आक्रमणस्य, ग्राइंडिन् इजरायल-हमास-युद्धस्य च परिणामैः सह जूझन् अपि बाइडेन् प्रशान्तसागरे अधिकं विदेशनीतिकेन्द्रीकरणं कर्तुं प्रयतितवान् अस्ति गतवर्षे बाइडेन् किशिदा दक्षिणकोरियाराष्ट्रपतिः यूं सुक् येओल् च कैम्प डेविड्, मेरिलैण्ड् इत्यत्र राष्ट्रपतिनिवृत्तौ एकत्र आनयत्, यत् द्वयोः देशयोः नेतारः ऐतिहासिकशिखरसम्मेलनं कृतवन्तः येषां भागस्य इतिहासः कठिनः अस्ति।बाइडेन् यून् इत्यस्य राज्ययात्रायाः सम्मानं कृतवान् अस्ति तथा च किशिदा इत्यस्य पूर्ववर्ती प्रधानमन्त्री योशिहिदे सुगा इत्यस्य चयनं कृतवान्, यतः तस्य राष्ट्रपतित्वस्य प्रथमः साक्षात्कारः विदेशीयः नेता भ्रमणः।

युक्रेनदेशस्य कृते जापानदेशस्य प्रबलसमर्थनेन प्रशासनं प्रसन्नम् अस्ति। २०२ फेब्रुवरीमासे रूसस्य आक्रमणात् परं टोकी कीव्-देशाय बृहत्तमेषु दातृषु अन्यतमः अस्ति, चीनस्य सैन्यदृढतायाः चिन्तायां जापानदेशः रक्षाव्ययस्य वृद्धिं कृतवान्

यामादा इमैनुएल इत्यनेन सह संयुक्तरूपेण सुझावम् अयच्छत् यत् किशिदा काङ्ग्रेसस्य समक्षं उपस्थितस्य समये युक्रेनदेशस्य जापानस्य समर्थनं रेखांकयिष्यति तथा च पूर्वीययूरोपे संघर्षः स्वदेशस्य कृते किमर्थं महत्त्वपूर्णः इति च विन्यस्यति। बाइडेन् अहं हाउस रिपब्लिकन्-दलस्य सदस्यान् कीव-नगरं प्रति अतिरिक्तं ६ अरब-डॉलर्-रूप्यकाणां प्रेषणार्थं तस्य आह्वानस्य समर्थनं कर्तुं संघर्षं कुर्वन् अस्ति यतः सः रूस-देशस्य प्रतिकारं कर्तुं प्रयतते।किशिडा इत्यनेन चेतावनी दत्ता यत् यूरोपे युद्धेन पूर्व एशियायां द्वन्द्वः भवितुम् अर्हति यत् रूसस्य विषये शिथिलवृत्तिः चीनदेशस्य साहसं करोति इति सूचयति।

“प्रधानमन्त्रिणः प्रत्ययः अद्यतनस्य युक्रेनदेशः श्वः ईआस् एशिया भवितुम् अर्हति” इति यामादा अवदत्।

किशिदा गुरुवासरे वाशिङ्गटनस्य परितः अटति, बाइडेन् तथा फिलिपिन्स् राष्ट्रपतिः फर्डिनाण्ड् मार्कोस् जूनियरः च सह मिलने भागं ग्रहीतुं।चीनदेशस्य तटरक्षकजहाजाः अपि ताइवानस्य समीपे विवादितजापाननियन्त्रितपूर्वचीनसागरद्वीपानां नियमितरूपेण समीपं गच्छन्ति । बीजिंग-देशः कथयति यत् ताइवानदेशः स्वस्य प्रदेशस्य भागः अस्ति, आवश्यकतानुसारं बलात् नियन्त्रणे आनयिष्यते।

“इण्डो-पैसिफिक-देशे शान्तिं स्थिरतां च निर्वाहयितुम् अस्माकं त्रयाणां देशानाम् मध्ये सहकार्यं अत्यन्तं महत्त्वपूर्णम् अस्ति तथा च कानून-नियमानाम् आधारेण स्वतन्त्रस्य, मुक्तस्य च अन्तर्राष्ट्रीय-व्यवस्थायाः रक्षणे” इति किशिदा सोमवासरे वाशिङ्गटन-नगरं गन्तुं पूर्वं अवदत्

जापानदेशे अमेरिकीसैन्यकमाण्डसंरचनायाः उन्नयनस्य योजनानां विषये नेतारः चर्चां करिष्यन्ति इति अपेक्षा अस्ति। जापानदेशे प्रायः ५४,००० अमेरिकीसैनिकाः स्थिताः सन्ति ।किशिडा, बाइडेन् च नासा-संस्थायाः आर्टेमिस्-चन्द्रकार्यक्रमे जापानस्य सहभागितायाः अपि च टोयोटा-मोटर-कार्पोर्-इत्यनेन विकसितस्य चन्द्र-रोवरस्य योगदानस्य अपि च जापानी-अन्तरिक्षयात्रिकस्य मिशन-मध्ये समावेशस्य च पुष्टिं करिष्यन्ति इति अपेक्षा अस्ति Th rover, यः मोटेन $2 अरब व्ययेन आगच्छति, अद्यपर्यन्तं गैर-अमेरिकीयसाझेदारस्य मिशनस्य महत्तमं योगदानं भविष्यति ।

शुक्रवासरे किशिडा टोयोटा इत्यस्य विद्युत्वाहनस्य बैटरीकारखानस्य अण्डे निर्माणस्य अपि च उत्तरकैरोलिनादेशे होण्डा इत्यस्य व्यापारिकजेट्सहायकस्य भ्रमणं करिष्यति। एच् उत्तरकैरोलिना राज्यविश्वविद्यालये छात्रान् अपि मिलति।