तरन तारन (पञ्जाब) [भारत], सीमासुरक्षाबलेन (BSF) तरन् तारनमण्डले स्थितस्य मस्तगढग्रामात् चीननिर्मितं ड्रोन् बरामदं कृतम्।

उल्लेखनीयं यत् गतसप्ताहात् आरभ्य सुरक्षाबलेन मण्डले एतत् तृतीयं चीनदेशस्य ड्रोन्-विमानं पुनः प्राप्तम्।

बीएसएफ-संस्थायाः प्रेस-विज्ञप्तौ सूचितं यत् तरन्-तरन्-मण्डलस्य सीमाक्षेत्रे ड्रोन्-इत्यस्य उपस्थितेः विषये सूचनायाः आधारेण बीएसएफ-सैनिकैः शीघ्रमेव १३ जून-दिनाङ्के पञ्जाब-पुलिस-सहकारेण पञ्जाब-पुलिस-सहकारेण संयुक्त-अन्वेषण-कार्यक्रमः कृतः

बीएसएफ-संस्थायाः अपि उक्तं यत् सायंकाले प्रायः सायं ०६:३० वादने अन्वेषणकाले सैनिकाः तारन-मण्डलस्य मस्तगढ-ग्रामस्य बहिःभागात् एकं ड्रोन्-इत्येतत् सफलतया बरामदं कृतवन्तः

बरामदः ड्रोन् चीनदेशे निर्मितः DJI Mavic- 3 Classic इति चिह्नितः इति प्रेसविज्ञप्तौ उक्तम्।

उल्लेखनीयं यत् जूनमासस्य १० दिनाङ्के अपि बीएसएफ-संस्थायाः पञ्जाब-देशस्य टार्न्-तारन्-इत्यत्र चीन-निर्मितं DJI Mavic- 3 Classic इति ड्रोन्-इत्येतत् पुनः प्राप्तम् ।

माइक्रोब्लॉगिंग् साइट् X -इत्यत्र गत्वा बीएसएफ-संस्थायाः कथनम् आसीत् यत्, "२०२४ तमस्य वर्षस्य जून-मासस्य १० दिनाङ्के टार्न् तारान्-मण्डलस्य सीमाक्षेत्रे ड्रोन्-इत्यस्य उपस्थितेः विषये बीएसएफ-गुप्तचर-पक्षस्य सूचनायाः आधारेण कार्यं कृत्वा, तदनन्तरं बीएसएफ-सैनिकैः अन्वेषण-कार्यक्रमः कृतः शङ्कितं क्षेत्रम्” इति ।

अन्वेषणकार्यक्रमस्य समये प्रायः प्रातः ११:५५ वादने बीएसएफ-सैनिकाः तरन्-तारन-मण्डलस्य ग्राम-नौशेरा-धल्ला-समीपे कृषिक्षेत्रे भग्न-स्थितौ लघु-ड्रोन्-इत्येतत् सफलतया बरामदं कृतवन्तः

जूनमासस्य ९ दिनाङ्के अपि सैनिकाः टार्न् तरन्-नगरे DJI Mavic- 3 Classic इति ड्रोन्-इत्येतत् पुनः प्राप्तवन्तः आसन् । अन्वेषणकार्यक्रमे प्रातः १०:३० वादनस्य समीपे बीएसएफ-सैनिकाः तरन्-तरन्-नगरस्य सीबी-चान्द-ग्रामस्य समीपे स्थिते कृषिक्षेत्रे एकं लघु-ड्रोन्-इत्येतत् सफलतया बरामदं कृतवन्तः