हेनान्-नगरस्य पश्चिम-उत्तर-मध्यभागेषु सर्वाधिकं वर्षा अभवत्, यत्र तस्य राजधानी-नगरं झेङ्गझौ-नगरं १४५ मि.मी.पर्यन्तं वर्षा अभवत् इति स्थानीय-मौसम-विज्ञान-अधिकारिणः उद्धृत्य सिन्हुआ-समाचार-संस्थायाः सूचना अस्ति

सोमवासरे प्रातः ८ वादनपर्यन्तं झेङ्गझौ-शाओलिन् मन्दिरस्य द्रुतमार्गस्य, झेङ्गझौ रिंग् द्रुतमार्गस्य च प्रवेशद्वाराः अत्यधिकवृष्ट्या बन्दाः आसन् । पूर्वोत्तरचीनस्य जिलिन्-प्रान्ते चाङ्गचुन्-नगरात् झेङ्गझौ-नगरं प्रति विमानयानं रद्दं जातम्, अन्ये पञ्च आन्तरिकविमानयानानि मौसमकारणात् विलम्बितानि

प्रान्तीयपरिवहनविभागः सामाजिकमाध्यमेन, रेडियोप्रसारणेन, दूरदर्शनेन, मार्गपार्श्वे इलेक्ट्रॉनिकपर्देन च मौसमस्य, मार्गस्य च सूचनानां प्रचारं कुर्वन् अस्ति तथा च भूस्खलनस्य, शिला-पङ्कस्य प्रवाहस्य, पतनस्य च प्रवणस्थानेषु पूर्वमेव आपदा-राहतसामग्रीः यथा रेतपुटाः सज्जीकृताः सन्ति

प्रायः ५५० आपत्कालीनप्रतिक्रियादलानि निर्मिताः येषु प्रायः ३०,००० जनाः आसन् । तदतिरिक्तं क्रेन्, बुलडोजर, उत्खननयन्त्राणि च समाविष्टानि ८,००० तः अधिकाः वाहनानि, २८३ जहाजानि, २,७११ बृहत् उद्धारसाधनवस्तूनि, जलपम्पाः, अल्टरनेटर इत्यादीनि आपत्कालीनसाधनाः च विद्युत् इत्यादीनां चरमपरिस्थितीनां सामना कर्तुं उपलब्धाः कृताः सन्ति असफलताः ।

जलप्रलयस्य आरम्भात् आरभ्य देशस्य विशालेषु भागेषु निरन्तरं प्रचण्डवृष्टिः अभवत् । चीनस्य द्वितीयबृहत्तमे ताज्जलसरोवरे डोङ्गटिङ्ग्-सरोवरे शुक्रवासरात् आरभ्य बाधस्य भङ्गेन न्यूनातिन्यूनं ७,००० निवासिनः निष्कासयितुं बाध्यन्ते।