प्रातः ०:५५ वादनस्य समीपे स्थलप्रवेशस्य अनन्तरं मलिकी उष्णकटिबंधीयतूफानात् उष्णकटिबंधीयविषादपर्यन्तं दुर्बलः अभवत् ।

तथापि दक्षिणे गुआङ्गडोङ्ग-नगरे शुक्रवासरे प्रातःतः शनिवासरस्य प्रातःपर्यन्तं प्रचण्डवृष्टिः अभवत्, यत्र लेइझोउ-द्वीपसमूहे सर्वाधिकं सञ्चितवृष्टिः २७२.३ मि.मी.

शनिवासरे प्रातः ६:५२ वादनपर्यन्तं सम्पूर्णे गुआङ्गडोङ्ग-देशे कुलम् २८ वर्षा-तूफान-चेतावनी-संकेताः सक्रियताम् अवाप्तवन्तः ।

अस्य प्रचण्डवृष्ट्या पूर्वदिशि फुजियान्, झेजियाङ्ग् अन् जियांग्क्सी इति प्रान्ताः अपि प्रभाविताः ।

झेजिआङ्ग इत्यनेन बाढनियन्त्रणस्य चतुर्थस्तरस्य आपत्कालीनप्रतिक्रियायाः आरम्भः सायं १ वादने कृतः । o आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य प्रचण्डवृष्टेः प्रतिक्रियारूपेण शनिवासरः। शुक्रवासरात् आरभ्य अस्मिन् प्रान्ते मध्यमतः प्रचण्डवृष्टिः अभवत्।