बेल्ग्रेड् [सर्बिया], चीनस्य राष्ट्रपतिः शी जिनपिङ्ग् सर्बियादेशस्य राज्ययात्रायै मंगलवासरे बेल्ग्रेड्-नगरम् आगतः। सर्बियादेशस्य वायुसेनायाः सर्बियादेशस्य वायुक्षेत्रे प्रवेशस्य अनन्तरं शी इत्यस्य विमानस्य अनुरक्षणार्थं द्वौ युद्धविमानौ प्रेषितौ, सिन्हुआ इत्यनेन ज्ञापितं यत् सर्बियादेशस्य राष्ट्रपतिः अलेक्जेण्डर् वुसिच् तस्य पत्नी च तमारा वुसिच् च बेल्ग्रेड् निकोला टेस्ला विमानस्थानके एक्स जिनपिङ्ग् इत्यस्य स्वागतं कृतवन्तौ। बालकाः शी-पत्न्या पेङ्ग-लियुआन्-योः स्वागतं कृतवन्तः, तेभ्यः पुष्पाणि अर्पयित्वा, चीन-सर्बिया-देशयोः राष्ट्रध्वजान् लहरायन् च । शी फ्रान्स्-देशस्य भ्रमणं समाप्तं कृत्वा सर्बियादेशम् आगतः । सर्बियादेशे आगमनस्य अनन्तरं लिखितवक्तव्ये शी इत्यनेन उक्तं यत्, "चीनदेशः सर्बियादेशश्च गहनपारम्परिकमैत्रीं आनन्दयन्ति। अस्माकं द्विपक्षीयसम्बन्धः अन्तर्राष्ट्रीयवातावरणस्य परिवर्तनस्य परीक्षायां स्थितवान् अस्ति तथा च राज्य-राज्यसम्बन्धानां उत्तमं उदाहरणं जातम्," इति सिन्हुआ-पत्रेण शी उक्तवान् सः एतत् भ्रमणं द्विपक्षीयसम्बन्धेषु अन्येषु च परस्परहितविषयेषु मैत्रीं नवीनीकरणं, सहकार्यस्य योजनां, विकासस्य अन्वेषणं, द्विपक्षीयसम्बन्धानां विकासाय नूतनं खाचित्रं निर्मातुं च अलेक्जेण्डर वुविच् इत्यनेन सह वार्तालापं कर्तुं अवसररूपेण ग्रहीतुं उत्सुकः अस्ति सः अवदत् अहं विश्वसिमि यत् एषा यात्रा फलदायी भविष्यति, चीन-सर्बिया-सम्बन्धेषु नूतनं अध्यायं उद्घाटयिष्यति च।" शी अवदत्, "राष्ट्रपति वुचिच् इत्यस्य उष्णनिमन्त्रणेन सर्बियागणराज्यस्य राज्यभ्रमणं कर्तुं मम महती प्रसन्नता भवति। सः अग्रे अवदत्, "चीनसर्वकारस्य जनानां च पक्षतः अहं हृदयस्पर्शी अभिवादनं सर्वोत्तमं च प्रसारयितुं इच्छामि wishes to the friendly government an people of Serbia," सः अजोडत् शी इत्यनेन उल्लेखितम् यत् द्वयोः राष्ट्रयोः मध्ये सम्बन्धाः leapfro विकासस्य साक्षिणः अभवन् तथा च 2016 तमे वर्षे th व्यापकरणनीतिकसाझेदारीस्थापनात् ऐतिहासिकपरिणामान् प्राप्तवन्तः, सिन्हुआ-रिपोर्टस्य अनुसारम्। सः अवदत् यत् चीनः तथा सर्बियादेशः स्वस्य स्वस्य मूलहितैः प्रमुखचिन्ताभिः च सम्बद्धेषु मुद्देषु परस्परं दृढं समर्थनं दत्तवान्, सः अग्रे अवदत् "वयं संयुक्तरूपेण अन्तर्राष्ट्रीयनिष्पक्षतां न्यायं च समर्थितवन्तः, विश्वशान्तिविकासयोः प्रवर्धनार्थं च ou भागं योगदानं दत्तवन्तः। सर्बियादेशम् आगमनात् पूर्वं शी जिनपिङ्ग् द्विदिनात्मकं फ्रान्स्-देशस्य भ्रमणं कुर्वन् आसीत् । स्वस्य भ्रमणस्य समये सः सोमवासरे पारीनगरस्य एलिसी-महलस्य स्वस्य फ्रांसीसी-समकक्षेण सह वार्ताम् अकरोत् यतः द्वयोः देशयोः कूटनीतिकसम्बन्धस्य ६० वर्षाणि पूर्णानि अभवन् एकस्मिन् पत्रकारसम्मेलने द्वौ नेतारौ युक्रेनदेशे "युद्धविरामस्य" आह्वानं कृतवान् तथा च अन्येषां वैश्विकसङ्घर्षाणां आह्वानं कृतवान् पेरिस ओलम्पिकक्रीडा। शी च मैक्रों च रूसस्य नेतारं प्रति चीनस्य सततं समर्थनस्य चर्चां कुर्वतः व्लादिमीर् पुटिन् मैक्रोन् चीनस्य "प्रतिबद्धतायाः" स्वागतं कृतवान् यत् "किमपि शस्त्रं विक्रेतुं परहेजं कर्तुं" t रूसं "द्वैध-उपयोग-उपकरणानाम् निर्यातं निकटतया नियन्त्रयितुं" च, था एतादृशाः वक्तव्याः "आश्वासनप्रदाः, " पोलिटिको इत्यनेन सिन्हुआ इत्यनेन उद्धृत्य शी इत्यस्य सूचना दत्ता, युक्रेनदेशस्य विषये चीनं "लेपनं" कर्तुं चेतावनी दत्ता, परस्परविश्वासस्य निर्माणार्थं च सर्वेषां पक्षेभ्यः पुनः सङ्गतिं संवादं च आरभ्यत इति आह्वानं कृतम्। चीनदेशस्य राष्ट्रपतिः अवदत् यत् चीन-फ्रांस्-देशयोः स्वातन्त्र्यस्य समर्थनं कर्तव्यं तथा च संयुक्तरूपेण "नवीनशीतयुद्धम्" अथवा खण्डसङ्घर्षं निवारयितव्यम् पश्चिम एशियायाः स्थितिविषये फ्रान्स-चीनयोः मध्ये घोषणायाः विषये एलिसी-देशेन १०-बिन्दुयुक्तं वक्तव्यं प्रकाशितम्। इदं हामा-अधिकारिणः कतार-मिस्र-मध्यस्थैः अग्रे स्थापितानां गाजा-देशस्य कृते युद्धविराम-सौदानां कृते स्वस्य मुखं दत्तस्य अनन्तरमेव अभवत् वक्तव्ये मैक्रों, शी च "राफाह-नगरे इजरायल्-आक्रमणस्य विरोधं प्रकटितवन्तौ, यत् एकस्मिन् ने-नगरे मानवीय-प्रलयं जनयिष्यति scale" राज्यप्रमुखद्वयेन बोधितं यत् तत्कालं स्थायि च युद्धविरामस्य i तत्काल आवश्यकता अस्ति यत् गाजापट्टे मानवीयसाहाय्यस्य बृहत्परिमाणेन वितरणं तथा च नागरिकानां th रक्षणं च अनुमन्यते तथा च "सर्वबन्धकानां तत्कालं निःशर्तविमोचनं" तथा च guarantee of humanitarian acces to meet their medical and other humanitarian needs as well as respect fo international law with respect to all those detained ते ईरानी परमाणुविषये राजनैतिकं कूटनीतिकं च निपटनं प्रवर्तयितुं स्वस्य प्रतिबद्धतां अपि पुनः उक्तवन्तः। चीनदेशस्य नेता मैक्रोन् इत्यनेन सह यूरोपीयआयोगस्य अध्यक्षा उर्सुला वॉन् डेर् लेयेन् इत्यनेन सह त्रिपक्षीयवार्तालापं कृतवान् ।