गुरुवासरे सायं ६ वादने थ्री गॉर्ज्स् जलाशयस्य जलप्रवाहः प्रति सेकण्ड् ५०,००० घनमीटर् यावत् अभवत्, येन जलाशयस्य जलस्तरः १६१.१ मीटर् यावत् अभवत् इति सिन्हुआ समाचारसंस्थायाः सूचना अस्ति।

अन्तिमेषु सप्ताहेषु चीनस्य दक्षिणक्षेत्रेषु निरन्तरं प्रचण्डवृष्ट्या आहतम् अस्ति । मन्त्रालयेन अनेकप्रान्तेषु जलप्रलयस्य आपत्कालीनप्रतिक्रियाः जारीकृताः, तथा च बाढराहतविषये मार्गदर्शनं दातुं सिचुआन्, चोङ्गकिङ्ग्, हुनान्, जियाङ्गक्सी, अनहुई च देशेषु पञ्च कार्यदलानि प्रेषितानि सन्ति।

जलप्रलयस्य निरीक्षणं पूर्वचेतावनी च सुदृढं कर्तुं, बाधानां गस्तीं वर्धयितुं, जलप्रवणक्षेत्रेषु निवसतां जनानां सुरक्षितस्थानेषु स्थानान्तरयितुं च प्रयत्नाः अपि मन्त्रालयेन आग्रहः कृतः।