बीजिंग [चीन], चीनदेशे स्वस्य भागीदारविश्वविद्यालयस्य भ्रमणं कुर्वन्तः आयोवामहाविद्यालयस्य चत्वारः अमेरिकनप्रशिक्षकाः सार्वजनिकनिकुञ्जे छूरेण प्रहारस्य घटनायां आक्रमणं कृत्वा चोटं प्राप्नुवन् इति विद्यालयस्य प्रवक्तुः उद्धृत्य सीएनएन-पत्रिकायाः ​​समाचारः।

माउण्ट् वर्नन्, आयोवानगरस्य कॉर्नेल् महाविद्यालयस्य प्रशिक्षकाः सोमवासरे (स्थानीयसमये) स्वस्य भागीदारसंस्थायाः संकायसदस्येन सह सार्वजनिकपार्के आसन् यदा ते "गम्भीरघटनायां" घातिताः अभवन् इति विद्यालयस्य अध्यक्षः जोनाथन् ब्राण्ड् इत्यनेन विज्ञप्तौ उक्तम् महाविद्यालयसमुदायः।

चतुर्णां प्रशिक्षकाणां सम्पर्कं कृत्वा अस्मिन् काले तेषां सहायतां कुर्मः इति ब्राण्ड् अवदत् ।

विद्यालयस्य प्रवक्ता जेन् विस्सरः सीएनएन इत्यस्मै अवदत् यत् छूरेण प्रहारस्य घटना जिलिन्-नगरे अभवत् तथा च भागीदारः विद्यालयः बेइहुआ विश्वविद्यालयः अस्ति।

अमेरिकीविदेशविभागः चीनदेशे छूरेण प्रहारस्य घटनायाः सूचनां जानाति, तस्य स्थितिं च निरीक्षते इति प्रवक्ता अवदत्।

कार्यक्रमे कोऽपि छात्रः भागं न गृह्णाति स्म इति विद्यालयस्य सूचना अस्ति।

आयोवा-राज्यस्य गवर्नर् किम रेनॉल्ड्स् इत्यनेन उक्तं यत् सः आयोवा-देशस्य संघीयप्रतिनिधिमण्डलेन राज्यविभागेन च सम्पर्कं करोति।

"अहम् अस्य भयानकस्य आक्रमणस्य प्रतिक्रियारूपेण आयोवा-देशस्य संघीयप्रतिनिधिमण्डलेन, राज्यविभागेन च सम्पर्कं कुर्वन् अस्मि। कृपया तेषां पूर्णपुनर्प्राप्त्यर्थं, सुरक्षितं पुनरागमनाय, अत्र गृहे तेषां परिवाराणां च प्रार्थनां कुर्वन्तु" इति सः अवदत्।

आयोवा-नगरस्य सिनेटरः जोनी अर्नस्ट् इत्यनेन अपि उक्तं यत् तस्याः दलं "चीनदेशे माउण्ट् वर्नन्-नगरस्य कॉर्नेल्-महाविद्यालयस्य कर्मचारिणः छूरेण हताः इति समाचारानां निकटतया अनुसरणं करोति" इति ।

"वयं महाविद्यालयेन विदेशविभागेन च सम्पर्कं कुर्मः, एतेषां आयोवान्-जनानाम् अग्रे सहायतां कर्तुं सज्जाः स्मः। सर्वेषां कृते शीघ्रं स्वस्थतां प्राप्तुं प्रार्थयामः" इति सा X इत्यत्र अवदत्।

न्यूयॉर्क टाइम्स् चीनीयसामाजिकमाध्यमेषु प्रकाशितस्य एकस्य भिडियोस्य उद्धरणं दत्तवान्, यत् कथितं यत् आक्रमणस्य अनन्तरं गृहीतम्, यस्मिन् त्रयः जनाः भूमौ शयिताः, प्रेक्षकैः परितः दृश्यन्ते। एकः रक्तेन सिक्तः आसीत्, अपरः तु हस्तेन व्रणस्य उपरि निपीडनं कुर्वन् इव आसीत् । त्रयः अपि स्वस्य सेलफोनस्य उपयोगं कुर्वन्ति स्म ।

कॉर्नेल् महाविद्यालयः एकः निजीचतुर्वर्षीयः विद्यालयः अस्ति यत्र २०२२-२०२३ शैक्षणिकवर्षस्य नामाङ्कनं १०७४ छात्राणां कृते आसीत् तथा च छात्राणां संकायस्य अनुपातः १३:१ आसीत्

तस्मिन् वर्षे विद्यालये जैवरसायनशास्त्रं, गतिविज्ञानं, अभियांत्रिकीशास्त्रं, सङ्गणकविज्ञानं, राजनीतिः च शीर्षप्रमुखाः विषयाः आसन् । महाविद्यालयस्य शैक्षणिकपञ्चाङ्गः १८ दिवसीयखण्डेषु विभक्तः अस्ति यत्र छात्राः एकैकं पाठ्यक्रमं गृह्णन्ति ।

चीनदेशः अमेरिकादेशश्च अद्यैव स्वस्य तनावपूर्णसम्बन्धं स्थिरीकर्तुं साहाय्यं कर्तुं स्वशैक्षिकसम्बन्धं सुदृढं कर्तुं प्रयतन्ते। विगत नवम्बरमासे चीनस्य शीर्षनेता शी जिनपिङ्ग् इत्यनेन पञ्चवर्षेषु ५०,००० अमेरिकनयुवकान् आदानप्रदान-अध्ययनकार्यक्रमेषु भागं ग्रहीतुं आमन्त्रयितुं योजना घोषिता।

राष्ट्रपतिः शी इत्यस्य आयोवा-नगरेण सह व्यक्तिगतः सम्बन्धः अस्ति, यतः सः १९८५ तमे वर्षे कृषिविनिमयस्य भागरूपेण यजमानपरिवारेण सह तत्र निवसति स्म ।