बीजिंग [चीन], चीनस्य ग्वाङ्गडॉन् प्रान्ते राजमार्गस्य पतनस्य कारणेन मृतानां संख्या ३६ यावत् वर्धिता, यतः आपत्कालीनदलः तस्मात् स्थानात् काराः पुनः प्राप्तुं प्रयत्नाः निरन्तरं कुर्वन् अस्ति इति अलजजीरा वृत्तान्तः। मे २ दिनाङ्के प्रातः ५:३० वादनपर्यन्तं (स्थानीयसमये) बुधवासरे राजमार्गस्य भागस्य पतनस्य कारणेन ३६ जनाः मृताः, ३० जनाः च घातिताः इति राज्यस्य समाचारसंस्थायाः सिन्हुआ इत्यस्य उद्धृत्य अलजजीरा वृत्तान्तः। प्रतिवेदनानुसारं आहताः जनाः प्राणघातकस्थितौ नासीत्। चीनदेशे मे-मासस्य अवकाशस्य आरम्भात् बुधवासरे प्रातःकाले मार्गः पतितः। परम्परागतरूपेण वर्षस्य व्यस्ततमसमयेषु अन्यतमः अस्ति o मार्गेषु । हवाईचित्रेषु मेइझोउ-नगरस्य डाब्-मण्डलस्य च मध्ये S12-राजमार्गस्य एकः पार्श्वे पतितः इति दृश्यते स्म, येन तीव्र-वन-पर्वत-पार्श्वे पङ्कः पतितः १७.९ मीटर् (५८.७ पाद) व्यासस्य मार्गस्य भागः पतितः, पङ्कगर्ते २ वाहनानि प्राप्तानि एषा घटना "प्राकृतिक भूवैज्ञानिक आपदा" आसीत् या निरन्तरस्य प्रचण्डवृष्टेः प्रभावेण अभवत् अनेके जनाः ये घटनां दृष्टवन्तः ते अवदन् यत् ते "एकस्य महतः विस्फोटस्य" अनन्तरं "कारस्य पतनस्य शब्दाः" श्रुतवन्तः। एकः व्यक्तिः अवदत् यत्, "वयं स्थगितवन्तः, जाँचार्थं कारात् अवतरितवन्तः च, थ मार्गः पतितः इति कल्पना नासीत्" इति अलजजीरा गुइझोउ इवनिङ्ग् न्यूज् इत्यस्य उद्धृत्य ज्ञापितवान् Followin घटनायाः अनन्तरं राजमार्गः उभयदिशि बन्दः अभवत् तथा च अग्निशामकाः खानि उद्धारविशेषज्ञाः च सहितं केचन ५०० emergenc कर्मचारिणः उद्धारकार्यक्रमे सहायतार्थं th स्थाने नियोजिताः स्टैण्डबाई इत्यत्र । उद्धारकाः श्वापदैः जीवननिरीक्षणयन्त्रैः अपि अन्वेषणं कुर्वन्ति स्म । अन्वेषणप्रयासाः वर्षाभिः अपि च ग्रेवल-मृदा-आन्दोलनेन प्रभाविताः अभवन्, येन श्रमिकाणां कृते किञ्चित् जोखिमं जातम् इति, फ़िर्-विभागस्य एकस्य अधिकारीणः अनुसारं, अलजजीरा-संस्थायाः राज्यमाध्यमानां उद्धृत्य ज्ञापितम्। राजमार्गस्य पतनघटना हालसप्ताहेषु गुआङ्गडोङ्गनगरे आपदासम्बद्धानां टी चरममौसमघटनानां श्रृङ्खलायां नवीनतमा अस्ति। एप्रिलमासे प्रचण्डवृष्ट्या ग्वाङ्गडोङ्गस्य विभिन्नेषु भागेषु जलप्रलयः अभवत् यत् चतुर्णां जनानां प्राणान् गृहीतवान् तथा च एकलक्षाधिकनिवासिनः निष्कासयितुं बाध्यतां प्राप्तवन्तः। गतसप्ताहे ग्वाङ्गझौ-नगरे व्याघ्रचक्रवातेन पञ्च जनाः मृताः । वर्षस्य अस्मिन् समये सामान्यतया अपेक्षितापेक्षया अधिकं वर्षा अभवत् तथा च जलवायुपरिवर्तनेन सह सम्बद्धा अस्ति ।