मुम्बई, भाभा परमाणुसंशोधनकेन्द्रं (BARC) विशेषतया चिकित्साप्रयोजनार्थं समस्थानिकनिर्माणं रिएक्टरं निर्मास्यति इति तस्य निदेशकः विवेकभसीनः बुधवासरे अत्र अवदत्।

कैंसररोगिणां खाद्यपूरकस्य AKTOCYTE इत्यस्य शुभारम्भे वदन् भसिन् इत्यनेन एतदपि उक्तं यत् आगामिषु २० वर्षेषु देशस्य सर्वेषु चिकित्सामहाविद्यालयेषु परमाणुचिकित्साविभागस्य स्थापनायै BARC तथा Tata Memorial Center इति चिकित्सालयाः मार्गदर्शनं प्रदास्यन्ति।

"BARC नूतनं रिएक्टरं निर्मातुम् गच्छति...केवलं चिकित्सासमस्थानिकानां कृते समर्पितं समस्थानिकं उत्पादनं रिएक्टर्" इति सः अवदत्।

उत्पादनस्य मात्रा एतावत् अधिका भविष्यति यत् भारतेन एतेषां समस्थानिकानाम् आयातस्य आवश्यकता न भविष्यति इति भसिन् अजोडत्।

"इदं नवीनप्रकारस्य रिएक्टर् भविष्यति, तस्य डिजाइनं न्यूनाधिकं पूर्णम् अस्ति। परियोजना शीघ्रमेव आरभ्यते" इति सः अवदत्।