एप्रिलमासस्य २९ दिनाङ्के झान्सीजन्क्शन् इत्यस्य पूर्वमेव एषा घटना अभवत् यदा २८ वर्षीयः मोहम्मा अर्शदः स्वपत्न्या अफसाना (२६) इत्यनेन सह यात्रां कुर्वन् आसीत्।

यथा यथा रेलयानं झांसी-स्थानकं प्रति चुग्गं गच्छति स्म, तथैव अर्शद् हि पत्नीं त्रिगुणं तलाकं दत्त्वा रेलयानात् अवतरत् । सः पलायनस्य पूर्वं स्वभार्यां अपि ताडितवान् ।

आकस्मिकघटनानां परिवर्तनेन स्तब्धा अफसाना तस्मिन् दिने पूर्वं सर्वकारीयरेलवापुलिसस्य सम्पर्कं कृतवती, येन सा पुनः कानपुरदेहातस्य पुखरायननगरं प्रेषितवती, यतः सा भोपालनगरं प्रति रेलयाने आरुह्य आसीत्

अन्ततः एफआइआर-प्रयोगः कृतः, अभियुक्तानां कृते मनुष्य-मृगया आरब्धा ।

भोपालनगरस्य निजसंस्थायां नियोजितः कम्प्यूटर-इञ्जिनीयरः अर्शदः अस्मिन् वर्षे जनवरी-मासस्य १२ दिनाङ्के राजस्थानस्य कोटा-नगरस्य स्नातक-अफसाना-इत्यनेन सह विवाहं कृतवान् ।

विवाहविज्ञापनद्वारा मेलनं कृतम् ।

यदा गतसप्ताहे दम्पती पुखरायान् मध्ये अर्शदस्य पैतृकगृहं गतवन्तौ तदा अफसाना अर्शदस्य विवाहितः एव इति ज्ञात्वा स्तब्धः अभवत्।

यदा सा तस्य सम्मुखीभवति स्म तदा सः तस्य मातुः सह शिकायतया दहेजार्थं तां बाधितुं आरब्धवान् ।

एतत् यावत् अर्शद् अन्ततः त्रिगुणतलाकस्य उच्चारणं कृत्वा रेलयाने तां त्यक्त्वा अन्तर्धानं न कृतवान् तावत् यावत् अभवत् ।

ततः परं वायरल् जातः एकस्मिन् विडियोमध्ये अफसाना उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथं प्रति आह्वानं कृतवती यत् सः तस्याः साहाय्यं करोतु तथा च एतादृशानां जनानां विरुद्धं कार्यवाही करोतु ये महिलानां तलाकं दत्त्वा तान् परित्यजन्ति।

सर्कल आफिसर (सीओ) प्रिया सिंह इत्यनेन उक्तं यत् महिलायाः शिकायतया आधारेण तस्याः पतिः अरशदः, तस्य मातुलः अकीलः, पिता नफीसुलहसनः, माता परवीनः च विरुद्धं कैसः पंजीकृतः अस्ति।

"प्रकरणस्य अन्वेषणं भविष्यति, कार्यवाही च भविष्यति" इति सीओ अजोडत्।