नवीदिल्ली, केनराबैङ्कः, इण्डियनबैङ्कः च समाविष्टाः चत्वारः सार्वजनिकक्षेत्रस्य बङ्काः बुधवासरे वित्तमन्त्री निर्मलासीतारमणाय २०२३-२४ वित्तवर्षस्य कृते ६४८१ कोटिरूप्यकाणां लाभांशचेकाः प्रदत्तवन्तः।

वित्तमन्त्रालयेन X इत्यत्र एकस्मिन् पोस्ट् मध्ये उक्तं यत्, "श्रीमती @nsitharaman इत्यस्याः प्रबन्धनिदेशकः & मुख्यकार्यकारी च -@bankofbaroda -@bankofbaroda इत्यस्मात् वित्तवर्षस्य २०२३-२४ कृते २,५१४.२२ कोटिरूप्यकाणां लाभांशपरीक्षा प्राप्यते।

तथैव केनराबैङ्कस्य एमडी तथा सीईओ के सत्यनारायणराजेन १,८३८.१५ कोटिरूप्यकाणां लाभांशपरीक्षा प्रदत्ता।

चेन्नैनगरस्य इण्डियनबैङ्केन २०२३-२४ तमस्य वर्षस्य कृते १,१९३.४५ कोटिरूप्यकाणां लाभांशपरीक्षा दत्ता।

बैंक् आफ् इण्डिया इत्यनेन अपि ९३५.४४ कोटिरूप्यकाणां लाभांशः दत्तः, तस्य एमडी, सीईओ च रजनीश कर्नाटकः चेकं प्रस्तुतवान् ।

तदतिरिक्तं मुम्बई-नगरस्य वित्तीयसंस्था एक्जिम्-बैङ्केन २०२३-२४ तमस्य वर्षस्य कृते २५२ कोटिरूप्यकाणां लाभांश-चेकः प्रदत्तः ।