ठाणे- अत्रत्याः विशेषन्यायालयेन महाराष्ट्रस्य ठाणेजिल्लान्यायालयस्य प्रमाणितदासी-आवेदनानां प्रतिलिपानि प्रदातुं घूसग्रहणस्य आरोपितौ कर्मचारिणौ निर्दोषौ कृतौ।

अतिरिक्तसत्रन्यायाधीशः डी.बी.बङ्गडे इत्यनेन उक्तं यत् अभियोजनपक्षः कथितानां अभियुक्तानां विरुद्धं आरोपं सिद्धयितुं असफलः अभवत्, अतः, तेभ्यः संशयस्य लाभः दातव्यः।

१६ एप्रिल दिनाङ्कस्य आदेशस्य प्रतिलिपिः शनिवासरे उपलब्धा अभवत्।

न्यायालयेन ठाणे जिल्ला न्यायालयस्य लिपिकं माया शिवाजी कस्बे, सुनील नामदेव मुलाय च निर्दोषः कृतः।

विशेषलोक अभियोजकः संजय मोरे न्यायालयं सूचितवान् यत् शिकायतया केषाञ्चन जमानत-आवेदनानां प्रमाणितप्रतियाः न्यायालये आवेदनं कृतम् अस्ति।

अभिलेखविभागे प्रतिलिपिं प्रदातुं नगरेण १,००० तः २,००० यावत् रुप्यकाणां आग्रहः कृतः, वार्तायां अनन्तरं ७०० रुप्यकाणि यावत् राशिः न्यूनीकृता।

२०१५ तमस्य वर्षस्य मार्चमासे भ्रष्टाचारविरोधी ब्यूरो इत्यस्य दलेन जालं स्थापयित्वा घूसराशिं स्वीकृत्य लिपिकं गृहीतम् ।

विवादस्य समये तत्कालीनः जिलान्यायाधीशः आर आर गान्धी सहितः अभियोजनपक्षस्य चतुर्णां साक्षिणां परीक्षणं कृतम्।

न्यायालयस्य आदेशे उक्तं यत् अभियोजनपक्षः सिद्धं कर्तुं असफलः अभवत् यत् यदा जालं स्थापितं तदा अभियुक्तस्य लिपिकस्य समीपे शिकायतया कार्यं लम्बितम् आसीत्।