मुम्बई, घाटकोपार-विज्ञापनफलकस्य पतनस्य घटनायाः अनन्तरं सोमवासरे बृहन्मुम्बईनगरनिगमेन विज्ञापनसंस्थायाः कृते सूचना जारीकृत्य स्पॉट्-अधिकारिणः अवदन् यत्, तस्य समीपे अवशिष्टानि त्रीणि होर्डिंग्-स्थानानि तत्क्षणमेव निष्कासयितुं।

सोमवासरे सायं कालस्य तीव्रवायुना पेट्रोलपम्पस्य उपरि पतितं जमाकरणं स्थापयितुं मेसर्स ईगो मीडिया इत्यस्मै सूचना जारीकृता अस्ति। पुलिसस्य अनुसारं थ घटनायां अष्टजनाः मृताः, ७० तः अधिकाः घातिताः च अभवन् ।

"बीएमसी इत्यनेन विज्ञापनसंस्थायाः वैध अनुमतिः नास्ति इति कारणेन अवशिष्टानि त्रीणि संग्रहणानि तत्क्षणमेव दूरीकर्तुं आह" इति एकः अधिकारी अवदत्।

सहायकपुलिस आयुक्तेन (प्रशासकेन) रेलवेपुलिस आयुक्तस्य मुम्बई इत्यस्य पक्षतः चत्वारि होर्डिंग् स्थापयितुं अनुमतिः दत्ता आसीत् यत्र सोमवासरे पतितः अपि अस्ति, परन्तु बीएमसीतः आधिकारिकं अनुमतिं वा NO वा न प्राप्तम्।

अधिकारी अवदत् यत् यस्मिन् भूमिः जमाखोरी स्थापिता आसीत् सा कलेक्टो भूमिः अस्ति तथा च सम्पत्ति कार्ड अभिलेखानुसारं महाराष्ट्रसर्वकारस्य पुलिस आवास कल्याणनिगमस्य कब्जे अस्ति।

प्रारम्भे एषा भूमिः सर्वकारीयरेलवेपुलिसस्य उपयोगाय दत्ता इति अहं अवदम्।

बीएमसी-अधिकारिणा उक्तं यत्, तस्मात् पूर्वं मे-मासस्य द्वितीये दिने बीएमसी-संस्थायाः रेलवेपुलिसस्य सहायक-आयुक्त-पुलिस-(प्रशासक) कृते सूचना जारीकृता यत् सः विज्ञापन-एजेन्सी-इत्यस्मै सर्वेषां अनुमतिनां रद्दीकरणस्य विषये निर्देशं दत्तवान्, होर्डिंग्-इत्येतत् दूरीकर्तुं च।

मुम्बईपुलिसः सम्बन्धितविज्ञापनसंस्थायाः विरुद्धं प्रकरणं पञ्जीकृतवान् यत् वृक्षान् विषं दत्तवान् इति कथितं, येन छेदानगरक्षेत्रे होर्डिङ्ग्स् इत्यस्य दृश्यं बाधितं भवति इति सः अवदत्।

मुलुण्ड्-नगरस्य मेसर्स इगो मीडिया इत्यस्य विरुद्धं २०२३ तमस्य वर्षस्य जुलै-मासस्य १३ दिनाङ्के पन्तनगर-पुलिस-स्थाने नव नारिकेले वृक्षाः, द्वौ बोटल-ताडवृक्षौ च विषं दत्तवान् इति प्रकरणं पञ्जीकृतम् इति अधिकारी अवदत्।

यद्यपि बीएमसी 40x40 वर्गफीटस्य अधिकतमआकारस्य धारणानां अनुमतिं ददाति, तथापि पतितस्य अवैधसञ्चयस्य आकारः 120 x 120 वर्गफीट् यावत् मापितः, इति th अधिकारी अवदत्।

सः अवदत् यत् जमाखोरीस्थापनस्य कार्यादेशः प्रारम्भे २०२१ तमस्य वर्षस्य दिसम्बरमासे तत्कालीनसहायकपुलिसआयुक्तेन th GRP आयुक्तस्य पक्षतः दत्तः।

जीआरपी-संस्थायाः आयुक्तः रविन्द्रशिसावे इत्यनेन उक्तं यत् यस्मिन् भूमिः होर्डिङ्ग्-इत्येतत् स्थापितं तत् सर्वकारीय-रेल-पुलिसस्य कब्जे अस्ति, परन्तु तस्य कार्यभारग्रहणात् पूर्वं तस्मिन् स्थले एव होर्डिङ्ग्-इत्येतत् स्थापितं आसीत्

सः अपि अवदत् यत् जीआरपी इत्यनेन पूर्वमेव होर्डिंग्-स्थापनार्थं दत्तस्य अनुमतिस्य विषये अन्वेषणं आरब्धम् अस्ति।

"घटनायाः गम्भीरं संज्ञानं गृहीत्वा, कस्य अधिकारेण अनुमतिः दत्ता इति ज्ञातुं अन्वेषणं आरब्धम् अस्ति" इति शिसावे अवदत्।

सूत्रानुसारं त्रीणि होर्डिंग्स् मंगलवासरे ख बीएमसी दिनाङ्के निष्कासितानि भवितुम् अर्हन्ति।