योजनायाः आरम्भानन्तरं गोवा-नगरस्य मुख्यमन्त्री प्रमोदसावन्तः अवदत् यत् रोगी उद्योगानां कारणेन प्रायः १२.७५ लक्षवर्गमीटर् भूमिः अप्रयुक्ता अस्ति।

सः अपि अवदत् यत् एतेन उपक्रमेण इच्छुकाः उद्यमिनः स्वस्य यूनिट् कृते भूखण्डं प्राप्तुं शक्नुवन्ति, यदा तु कार्यार्थिनः रोजगारं प्राप्नुयुः।

“बहवः औद्योगिकविकासनिगमस्य अन्तर्गतं औद्योगिकभूखण्डान् अन्विषन्ति । एकदा वर्तमानपट्टधारकाः निर्गन्तुं इच्छन्ति तदा ते प्रविश्य रोजगारस्य निर्माणं कर्तुं शक्नुवन्ति” इति सावन्तः अवदत्।

“अस्माकं सर्वेक्षणानुसारं ४२३ रोगिणः यूनिट्-मात्राः सन्ति । पूर्वं निर्गमनसमर्थननीतिः नासीत्, परन्तु अधुना ते तस्य प्रक्षेपणेन सह लाभं ग्रहीतुं शक्नुवन्ति” इति सावन्तः अवदत्।

मुख्यमन्त्री अपि अवदत् यत् तटीयराज्ये निवेशकान् स्वयुनिट्-स्थापनार्थं आह्वानं कृत्वा सर्वकारः पर्यावरण-अनुकूल-एककान् प्रोत्साहयति।

“एतेन उपक्रमेण नूतनाः व्यापाराः आगमिष्यन्ति, अकार्यात्मकाः एककाः पुनः कार्यरताः भविष्यन्ति । स्थानान्तरणस्य प्रक्रियां वयं सुव्यवस्थितं कृतवन्तः। अहं नूतनान् उद्यमिनः गोवानगरे स्वव्यापारं स्थापयितुं आह्वानं करोमि” इति सावन्तः अवदत्।

गोवानगरे २४ औद्योगिकक्षेत्राणि सन्ति यत्र आईडीसी इच्छुकपक्षेभ्यः पट्टे भूखण्डान् प्रदाति।