शिलाङ्ग/गुवाहाटी, मेघालयस्य मुख्यमन्त्री कॉनराड् के संगमा इत्यनेन स्वस्य असमसमकक्षस्य अनुरोधः कृतः यत् सः समीपस्थस्य राज्यस्य गोआलपारामण्डले पुनर्वसनकेन्द्रे एकस्य पुरुषस्य संदिग्धमृत्युस्य अन्वेषणं करोतु।

असमपुलिसद्वारा २ जुलै दिनाङ्के गृहीतः निक्समसेङ्ग च मरकः द्विदिनानन्तरं रहस्यपूर्णपरिस्थितौ न्यू लाइफ फाउण्डेशन केन्द्रे मृतः ज्ञातः।

असमपुलिसः अस्य घटनायाः अनन्तरं शीघ्रमेव कार्यवाहीम् आरब्धवान्, अस्मिन् प्रकरणे अद्यावधि अष्टजनाः गृहीताः।

हिमन्तविश्वसर्मा इत्यस्मै लिखिते पत्रे संगमः घटनां परितः परस्परविरोधिनः समाचारान् प्रति गभीरा चिन्ताम् अव्यक्तवान्।

"अहं भवतः समीपं आनेतुं लिखामि यत् तत्कालं अन्वेषणं कार्यवाही च आवश्यकी भवति। यथा तस्य परिवारेण सूचितं, केन्द्रस्य अधिकारिणः प्रारम्भे आत्महत्या इति दावान् कृतवन्तः, परन्तु पश्चात् स्ववक्तव्यं परिवर्त्य घटनाक्रमस्य विषये गम्भीराः चिन्ताः उत्पन्नवन्तः, " सङ्गमः अवदत् ।

"मम सूचितं यत् शरीरे गम्भीराः चोटचिह्नाः आसन्, यथा, तस्य मुखस्य वामभागे गभीरा छूरेण कटितस्य चोटः, दाहः, हनुमत्, नितम्बः, पादौ च गम्भीराः चोटचिह्नाः। एताः प्राइमा फेसी चोटाः सूचयन्ति यत् निक्समसेङ्गः अभवत् पुनर्वसनकेन्द्रस्य अन्तः क्रूरं यातना, ताडनं, छूरेण च प्रहारं यावत्" इति सः अवदत्।

एकः वरिष्ठः पुलिस-अधिकारी पुष्टिं कृतवान् यत् पीडितायाः परिवारेण न्यायं प्राप्तुं प्राथमिकी कृता अस्ति।

मरकं अन्यद्वयं च कृष्णायपुलिसैः कथितरूपेण मादकद्रव्यस्य धारणस्य कारणेन गृहीतौ तदनन्तरं पुनर्वसनकेन्द्रे प्रवेशितौ।

गोलपारा एसपी नबनीतमहन्ता इत्यनेन उक्तं यत् प्रारम्भे एतत् आत्महत्यायाः प्रकरणम् इति चिन्तितम् आसीत्।

"यद्यपि प्रारम्भे आत्महत्यायाः प्रकरणम् इति चिन्तितम् आसीत् तथापि वयं सीसीटीवी-दृश्यानां माध्यमेन मृतस्य शारीरिक-आक्रमणं कृतवन्तः इति ज्ञातवन्तः। वयं तत्क्षणमेव कार्ये डुलित्वा अष्टजनानाम् अङ्गीकारं कृतवन्तः" इति सः अवदत्।

सपा अवदत् यत् गृहीतानाम् मध्ये पुनर्वसनकेन्द्रस्य पर्यवेक्षकः अन्ये जनाः च सन्ति। "केन्द्रस्य स्वामी पलायितः अस्ति, वयं तं अन्वेषयामः। अग्रे अन्वेषणं प्रचलति" इति सः अपि अवदत्।