मुम्बई, गोदरेज एण्ड् बॉयस् इत्यस्य व्यापारिक इकाई गोदरेज इलेक्ट्रिकल्स् एण्ड् इलेक्ट्रॉनिक्स इत्यनेन सोमवासरे उक्तं यत् मध्यप्रदेशे वस्त्रसुविधायाः कृते १२.५ मेगावाट् पीक् (मेगावाट् पीक्) छतस्य सौरपरियोजना आरब्धा अस्ति।

सौरसुविधा देशस्य एतादृशेषु त्रयेषु बृहत्तमेषु परियोजनासु अन्यतमः अस्ति, राज्ये च प्रथमा अस्ति ।

गोदरेज इलेक्ट्रिकल्स् एण्ड् इलेक्ट्रॉनिक्स इत्यनेन विज्ञप्तौ उक्तं यत् १० लक्षवर्गफीट् बृहत् निर्माणशालासु विस्तृता एषा परियोजना वस्त्रसुविधायाः हरित ऊर्जायाः उपयोगं कर्तुं समर्था भविष्यति, यस्य परिणामेण अनुमानतः १७ मिलियन किलोवाटघण्टा विद्युत्बचः भविष्यति।

कम्पनी सीमेण्ट्, वस्त्रं, वाहनम्, फार्मा च इत्यादिषु विभिन्नेषु उद्योगेषु समानानि परियोजनानि कुर्वन् अस्ति इति तया अजोडत्।

भारतं वैश्विकरूपेण तृतीय-बृहत्तम-सौर-विद्युत्-उत्पादकत्वेन उद्भवति, अतः देशस्य नवीकरणीय-ऊर्जा-क्षेत्रे अपूर्ववृद्धिः, गतिः च दृश्यते । ग्राहकानाम् विविध ऊर्जा आवश्यकताः स्थायित्वस्य लक्ष्यं च ज्ञात्वा गोदरेज इलेक्ट्रिकल्स् एण्ड् इलेक्ट्रॉनिक्स इत्यनेन उक्तं यत् सः अभिनव-अनुरूपं सौर-छत-समाधानं प्रदातुं स्वस्य प्रयत्नाः दुगुणं करोति।

गोदरेज इलेक्ट्रिकल्स् एण्ड् इलेक्ट्रॉनिक्स, गोदरेज एवं बॉयस।