मेलबर्न्, यथा यथा सर्वकाराः पूर्वमहिला ISIS सदस्यानां गृहं प्रति प्रत्यागन्तुं याचनां अवहेलनां कुर्वन्ति तथा मानवअधिकारस्य क्षतिं करोति अन्तर्राष्ट्रीयसुरक्षां च दुर्बलं करोति।

विगतदशकं यावत् विश्वस्य शोधकर्तारः ISIS आतङ्कवादीसमूहस्य उदयपतनयोः विषये मुग्धाः सन्ति ।

सीरियादेशस्य गृहयुद्धस्य इराक-इस्लामिक-विद्रोहस्य च भस्मात् अस्य समूहस्य स्वघोषित-खलीफा-राज्यं उद्भूतम् । ततः पञ्चवर्षेभ्यः अन्तः तस्य सर्वः प्रदेशः — यः एकस्मिन् समये सिरिया, इराक्-देशेषु प्रसृतः आसीत्, तुर्की-सीमायाः कृते धमकी च आसीत् — सः गतः ।आईएसआईएस-सङ्घटनेन सीरिया-इराक्-देशयोः खिलाफत-सङ्घस्य सदस्यतां प्राप्तुं ४०,००० तः अधिकाः विदेशीयाः सदस्याः आकर्षिताः, येषु प्रायः १० प्रतिशतं महिलाः आसन् । विदेशेषु सहस्राणि महिलासदस्याः प्रथमवारं आतङ्कवादीसमूहे सम्मिलिताः आसन् ।

विगतदशके नारीवादीनां शोधकर्तृणां समूहेन सह महिलानां संलग्नतायाः अनुभवानां च सूक्ष्मतायाः विश्लेषणं कुर्वन्ति — किमर्थं कथं च इति । तथापि अद्यापि सीरिया-इराक्-देशयोः अवशिष्टाः विदेशीयाः महिलाः (बालकाः च) तेषां प्रत्यागमनस्य, पुनर्वासस्य, पुनर्वासस्य च तात्कालिकतायाः विषये अल्पं ध्यानं दत्तम् अस्ति

शिबिरात् न प्रत्यागतानां विदेशीयानां महिलानां किं भवेत्, येषां कृते प्रत्यागतानां कृते च के पुनर्वासस्य पुनर्समायोजनस्य च कार्यक्रमाः सन्ति ये एतेषां महिलानां अनुभवानां लेखानुरूपाः सन्ति इति विषये अनुत्तरितप्रश्नाः अवशिष्टाः सन्तिसीरियादेशस्य ईशानदिशि उत्तरपूर्वसीरियादेशस्य स्वायत्तप्रशासनम् अस्ति । अयं क्षेत्रः कुर्दिषबहुमतं वर्तते, अधुना एव तस्य संविधानस्य अनुमोदनं कृत्वा अस्य जातीयधार्मिकवैविध्यस्य उत्सवं करोति ।

अत्रैव अल-होल्-अल्-रोज्-शिबिराणि सन्ति । यत्र सीरिया-सङ्घर्षात् दशसहस्राणि आन्तरिकविस्थापिताः व्यक्तिः निवसन्ति ।

अल-होल्-नगरे शिबिरे निवसतां ५३,००० जनानां आर्धं ११ वर्षाणाम् अधः अस्ति ।तेषु सहस्राणि विदेशीयाः ISIS-सम्बद्धाः महिलाः बालकाः च सन्ति, येषु रूस-यूके, चीन-देशयोः ५०-तमेभ्यः अधिकेभ्यः देशेभ्यः शेषशिबिरजनसंख्याभ्यः पृथक् अनुलग्नके निरुद्धः।शिबिरेषु स्थितिः भयंकरः अस्ति, अन्तर्राष्ट्रीयकायदानानुसारं यातनायाः उपचारस्य तुलना कृता अस्ति। असंख्यानि प्रतिवेदनानि विवरणानि च दर्शयन्ति यत् अस्य अनिश्चितकालीनकारावासस्य घातकाः दीर्घकालीनाः परिणामाः सन्ति ।

महत्त्वपूर्णं यत् न केवलं ISIS-सम्बद्धाः महिलाः बालकाः च शिबिरेषु निरुद्धाः सन्ति अपितु ISIS-सङ्घस्य पीडिताः/जीविताः अपि, यथा यजीदी-महिलाः बालिकाः च।

ISIS इत्यनेन यजीदीसमुदायस्य विरुद्धं नरसंहार-अभियानानि आरब्धानि, जातीय-धार्मिक-लैङ्गिक-यौन-अल्पसंख्याकाः च समाविष्टाः अन्येषां अल्पसंख्याकानां समूहानां विरुद्धं अत्याचाराः च आरब्धाः, येन शिबिरस्य स्थितिः अस्वीकार्यः इति रेखांकितम्, अन्तर्राष्ट्रीय-अवधानं, सहायतां च आग्रहं करोतिमहत्त्वपूर्णतया, शिबिरस्य बहुसंख्यकनिवासिनः इराकी-सीरिया-परिवाराः सन्ति, येन उत्तर-पूर्व-सीरिया-देशस्य स्वायत्त-प्रशासनस्य दबावं उत्थापयितुं विदेशिनां प्रत्यागमनं, यत्र उचितं तत्र अभियोगं कर्तुं, पुनर्वासं कर्तुं, पुनः समायोजयितुं च तात्कालिकतां रेखांकितम् अस्ति

तथापि, यद्यपि केचन सर्वकाराः स्वनागरिकान् (इराक् सहितं) स्वदेशं प्रत्यागन्तुं स्वप्रयत्नाः (इच्छया अनिच्छया च) वर्धितवन्तः, तथापि विशेषतया प्रत्यागतानां महिलानां कृते ये प्रचलन्ति पुनर्वासस्य पुनर्वासस्य च कार्यक्रमाः प्रचलन्ति, तेषां विषये अल्पं शोधं कृतम् अस्ति

प्रश्नः अस्ति यत् किं विषमरूपेण प्रत्यागच्छन्तीनां महिलानां लिङ्गविशिष्टानां आवश्यकतानां सह कार्यं कर्तुं सर्वकाराः सज्जाः सन्ति वा।प्रत्यागतानां महिलानां कृते कार्यक्रमाः नास्ति

मया विदेशीय-ISS-सम्बद्धानां महिलानां पुनर्वासस्य पुनर्वासस्य च क्षेत्रे १२ देशेषु शोधं कृतम्, प्रत्यागतानां तथा तेषां सह कार्यं कुर्वतां अभ्यासकानां, नीतिनिर्मातृणां, शोधकर्तृणां च साक्षात्कारः कृतः।

निष्कर्षाः दर्शयन्ति यत् एतेषां प्रत्यागतानां पुनर्वासस्य पुनर्समायोजनस्य च कार्यक्रमाः मुख्यतया लैङ्गिकविशिष्टाः सन्ति, केवलं पुरुषेषु केन्द्रीकृताः, महिलानां अनुभवानां आवश्यकतानां च उपेक्षां कुर्वन्ति।महिलानां पुनरागतानां कृते अनुकूलितकार्यक्रमानाम् एषः अभावः महिलानां एजन्सी-अभावस्य, शान्ति-भावस्य च परितः रूढिवादैः प्रभावितः भवति ।

शोधकार्यं ज्ञातवान् यत् पुनरागतानां महिलानां पुनर्वासः, पुनर्समायोजनं च प्रायः लैङ्गिक-जातीय-धार्मिक-अनुमानैः प्रभाविताः भवन्ति

शोधप्रतिभागिनः साझां कृतवन्तः यत् प्रत्यागताः महिलाः "द्विगुणकलङ्कस्य" अनुभवं कुर्वन्ति, अर्थात् तेषां कलङ्कः न केवलं अतिवादीसमूहे सम्मिलितस्य अपितु तेन कृत्वा प्रचलितलिङ्गमान्यतानां उल्लङ्घनस्य कारणेन अपि भवतिमहत्त्वपूर्णतया, जातीय-अथवा धार्मिक-अल्पसंख्यक-अथवा प्रवासी-स्थिति-युक्ताः महिलाः विशेषतया कलङ्केन प्रभाविताः भवन्ति, यत् ISIS-प्रत्यागतानां विषये व्यापक-जन-चिन्तनेन आकारितम् अस्ति

ISIS प्रत्यागतानां जनसमझः इस्लामोफोबिया इत्यनेन पर्याप्ततया प्रभाविता अस्ति, विशेषतः गैर-मुस्लिमबहुमतदेशेषु ।

एकया जर्मन-अभ्यासिका इस्लामोफोबिक-कथायाः प्रभावं तस्याः पुनर्वास-पुनर्वास-कार्यक्रमे "नित्यं जातिवादी अवमूल्यनम्" इति वर्णितवतीसा अपि रेखांकितवती यत्, उदाहरणार्थं भवतः हिजाबस्य वा निकाबस्य वा कृते भवतः विरुद्धं भेदभावं कुर्वन्तं समाजं प्रति प्रत्यागमनेन स्वामित्वस्य भावः, पुनर्समायोजनप्रक्रिया च नकारात्मकरूपेण प्रभाविता भवति।

संशोधनं दर्शयति यत् पुनर्वासस्य पुनर्समायोजनस्य च दृष्टिकोणः प्रत्यागतानां विविधानां आवश्यकतानां प्रतिक्रियां दातव्यः। कार्यक्रमेषु व्यक्तिगतभेदानाम् असमानतानां च विचारः करणीयः तथा च, उदाहरणार्थं अल्पसंख्यकजातीय-धार्मिकसमूहेषु महिलानां विशिष्टानुभवानाम् लेखानुरूपं करणीयम्

सफलतया स्वदेशं प्रत्यागन्तुं, यत्र उचितं तत्र अभियोगं कर्तुं, सर्वेषां प्रत्यागतानां पुनर्वासः, पुनः समायोजनं च न केवलं सीरिया-इराक्-देशयोः मानवीयस्थितेः राहतं ददाति, अपितु प्रत्यागतानां अन्येषां अतिवादीनां समूहेषु सम्मिलितुं प्रेरयितुं/अथवा पुनः सम्मिलितुं च बाधित्वा अन्तर्राष्ट्रीयसुरक्षां सुदृढं करोति। (360info.org) जी आर एसGRS