गुवाहाटी (असम) [भारत], असमस्य पर्यटनक्षेत्रे महिलानां सहभागितायाः प्रोत्साहनार्थं प्रवर्धनार्थं च असमस्य महिला उद्यमिनः स्वामित्वं संचालितं च गृहस्थानां स्थापनायै १० दिवसीयः क्षमतानिर्माणकार्यक्रमः शुक्रवासरे (IIE) इत्यत्र प्रारब्धः .

महिला उद्यमिनः स्वागतं कुर्वन् भारतीय उद्यमिता संस्थानस्य (IIE) निदेशकः ललित शर्मा अवदत् यत्, "गृहे प्रवासः पर्यटनस्य प्रवर्धनार्थं महिलानां मध्ये स्वरोजगारस्य विकासाय च अतीव महत्त्वपूर्णां भूमिकां निर्वहति। गृहे वासः स्थानीयसंस्कृतेः, स्वदेशीयपदार्थानाम्, जातीयभोजनं समीपस्थानि च दर्शनीयस्थानानि।"

"प्रशिक्षणेन महिलाः गृहे स्थातुं व्यवसायं चालयितुं प्रबन्धनं च कर्तुं अधिकं व्यावसायिकं दृष्टिकोणं स्वीकुर्वन्ति" इति सः अवदत्।

एएसआरएलएम इत्यस्य राज्यमिशननिदेशिका मसाण्डा पेर्टिन् इत्यनेन सर्वासु महिलालाभार्थिनः आगामिदिनेषु स्थानीयसंसाधनानाम्, खाद्यप्रतिमानस्य विविधता इत्यादीनां अभिनवविचारानाम् अनुकूलनस्य माध्यमेन स्वस्य स्थानीयगृहवासव्यापारस्य प्रचारार्थं प्रोत्साहिताः।

सा अपि अवदत् यत् महिला उद्यमिनः गृहे निवासव्यापारे महती क्षमता सन्ति, अतः महिलानां आतिथ्यं प्रबन्धने च स्वकौशलं निहितं कर्तुं प्रोत्साहयित्वा गृहवासक्षेत्रे महत्त्वपूर्णः प्रभावः सृजति।

भारतस्य लघुउद्योगविकासबैङ्केन (SIDBI) प्रायोजितं क्लस्टरहस्तक्षेपयोजनया असमदेशे पर्यटनस्य प्रवर्धनार्थं १० दिवसीयं प्रशिक्षणं (कुलं ८० घण्टानां अवधिः) प्रदाति यत्र उद्यमशीलता, गृहे निवासव्यापाराणां प्रचारः, आनलाइनबुकिंग् प्लेटफॉर्म इत्यादीनां व्यापकविषयाणां कवरेजं भवति Airbnb तथा MakeMyTrip, सामाजिकमाध्यमविपणनम्, गृहवासस्य प्रबन्धनं, ग्राहकनियन्त्रणं, वित्तीयसाक्षरता, गृहवासव्यापाराणां कृते सर्वकारीययोजना च।

असम राज्य आजीविका मिशन (ASLRM) असमस्य विभिन्नजिल्हेभ्यः महिला उद्यमिनः प्रशिक्षणकार्यक्रमाय पहिचानं कृत्वा परिचालनं कृत्वा अस्याः उपक्रमस्य समर्थनं करोति।

भारतीय उद्यमिता संस्थान (IIE) अस्य कार्यक्रमस्य कार्यान्वयनसंस्था अस्ति ।

असमदेशे गृहे निवासव्यापारः अस्य क्षेत्रस्य समृद्धसांस्कृतिकविरासतां प्राकृतिकसौन्दर्यस्य च कारणेन आशाजनकाः सम्भावनाः धारयति। अद्यतनकाले पर्यटकानां पदयात्रायां महती वृद्धिः अभवत्, येन होटेलानां, गृहवासस्य च माङ्गल्यं प्रत्यक्षतया त्वरितम् अस्ति ।