नवीदिल्ली, सहकार्यकर्तृसंस्था इन्कस्पेज् इत्यनेन सोमवासरे उक्तं यत्, निगमेभ्यः लचीलकार्यक्षेत्रस्य वर्धमानमागधायां गुरुग्रामे प्रायः ५.८ लक्षवर्गफीट् पट्टे व्यापारस्य विस्तारार्थं गृहीतवती अस्ति।

गुरुग्रामे गोल्फकोर्सविस्तारविषये एम 3 एम इत्यस्य वाणिज्यिकपरियोजने इन्कुस्पेज् इत्यनेन २.२ लक्षवर्गफीट् पट्टे गृहीतम्।

तदतिरिक्तं उद्योगविहारगुरुग्रामे इन्कुस्पेज् इत्यनेन प्रायः ३.५ लक्षवर्गफुटपरिमितं पट्टे गृहीतम् अस्ति ।

इन्कस्पेजस्य संस्थापकः मुख्यकार्यकारी च संजयचौधरी अवदत् यत्, "इन्कुस्पेज्-विस्तारः अस्माकं विकास-रणनीत्यां महत्त्वपूर्णं कदमम् अस्ति, यत् अस्मान् प्रबन्धित-कार्यालय-समाधानैः सह अस्माकं ग्राहकानाम् उत्तमसेवां कर्तुं शक्नोति।

चौधरी अजोडत्, "गोल्फकोर्सविस्तारमार्गः, उद्योगविहारस्थानानि च संपर्कं सुविधां च इच्छन्तीनां व्यवसायानां कृते महत्त्वपूर्णानि सन्ति। वयं असाधारणकार्यक्षेत्रसमाधानं प्रदातुं प्रतिबद्धाः स्मः ये नवीनतां उत्पादकताम् च पोषयन्ति।

इन्कस्पेज् इत्यस्य प्रबन्धनि भागीदारः संजयचत्रथः अवदत् यत् कार्यालयबाजारस्य दृष्टिकोणं सकारात्मकं वर्तते।

"वृद्धिः बहुराष्ट्रीयकम्पनीभिः वैश्विकक्षमताकेन्द्रैः च चालिता अस्ति, यत्र कुशलप्रतिभासमूहस्य स्थायि उपस्थितिः कम्पनीनां व्यापकवर्णक्रमं आकर्षयति। वयं सुदृढमूलसंरचनायाः सह प्रमुखरणनीतिकस्थानेषु अस्माकं उपस्थितिं विस्तारयामः।

२०१६ तमे वर्षे स्थापितं इन्कुस्पेज् इत्यस्य १८ नगरेषु ४४ स्थानेषु उपस्थितिः अस्ति यस्य कुलविभागः ३० लक्षवर्गफीट् अस्ति ।