नवीदिल्ली, रियल एस्टेट विकासकः गंगा रियल्टी हरियाणादेशस्य गुरुग्रामे विलासिनी आवासपरियोजनायाः विकासाय १२०० कोटिरूप्यकाणां निवेशं करिष्यति।

५ एकरेषु विस्तृता परियोजना अनन्तम् ५९ मंजिला त्रयेषु गोपुरेषु ५२४ यूनिट् समाविष्टा भविष्यति ।

गुरुग्राम-नगरस्य गङ्गा-रियल्टी-संस्थायाः मंगलवासरे विज्ञप्तौ उक्तं यत्, एतस्याः उबेर्-विलासिता-आवासीय-परियोजनायाः विकासाय "१२०० कोटिरूप्यकाणां निवेशः" करिष्यति ।

अस्मात् परियोजनातः द्विसहस्रकोटिरूप्यकाणां विक्रयलक्ष्यं प्राप्तुं कम्पनी लक्ष्यं कुर्वती अस्ति।

गंगा रियल्टी इत्यस्य संयुक्तप्रबन्धनिदेशकः विकास गर्ग् इत्यनेन उक्तं यत् कम्पनी अस्मिन् परियोजनायां स्थायिजीवने ध्यानं दास्यति, स्मार्टप्रौद्योगिकीनां उपयोगं च करिष्यति। यूनिट् मूल्यं प्रतिवर्गफीट् १६,५०० रुप्यकात् आरभ्यते।

आगामिषु पञ्चषु ​​वर्षेषु परियोजनां प्रदास्यामः इति वयं अपेक्षामहे इति सः अवदत्।

गंगा रियल्टी इत्यस्य परियोजनाः गुरुग्रामे मुख्यतया द्वारका एक्स्प्रेस्वे, सोहना रोड् इत्यत्र च सन्ति ।