गुरुग्रामः, बुधवासरे अत्र द्रुतगतिना गच्छन्तं ट्रकं तेषां मोटरसाइकिलं प्रति प्रहारं कृत्वा दिल्ली-जयपुरराजमार्गं अवरुद्धवन्तः कांवरियाजनाः विरोधं कृतवन्तः इति कारणेन एकः १७ वर्षीयः कांवरियाः मृतः, द्वौ गम्भीररूपेण घातितौ इति पुलिसैः उक्तम्।

आन्दोलनकारिणः मृतानां क्षतिपूर्तिं आग्रहं कृतवन्तः, अनन्तरं प्रशासनिकाधिकारिणः क्षतिपूर्तिं दातुं आश्वासनं दत्तवन्तः तदा मार्गं उद्घाटयितुं सहमताः अभवन् ।

ट्रकचालकः स्ववाहनं स्थले एव त्यक्त्वा पलायितवान् परन्तु पश्चात् सः गृहीतः। खेरकीदौलापुलिसस्थाने चालकस्य विरुद्धं प्राथमिकी कृता इति ते अपि अवदन्।

पुलिसेन उक्तं यत् बुधवासरे प्रातः २.५० वादनस्य समीपे एषा घटना अभवत् यदा हेमन्तमीना इति चिह्नितः कान्वरिया अन्यैः कानवरियाभिः सह राजस्थानस्य कोटपुतलीनगरं प्रति गच्छति स्म।

एकः वरिष्ठः पुलिस-अधिकारी अवदत् यत् मीना मृता अभवत्, तस्य ग्रामस्य अन्ये द्वे कानवरिया-द्वये अभिषेक-मीना, योगेशकुमवतौ च गम्भीररूपेण घातितौ यदा पृष्ठतः द्रुतगतिना गच्छन् एकः ट्रकः तेषां मोटरसाइकिलस्य उपरि आघातं कृतवान्। हेमन्तस्य स्थले एव मृत्युः अभवत् ।

ततः शीघ्रमेव अन्ये कांवरियाः स्थले एव समागत्य विरोधान् कृत्वा दिल्ली-जयपुर-राजमार्गस्य उभयतः अवरुद्धवन्तः इति सः अपि अवदत्।

सूचनां प्राप्य वरिष्ठपुलिसपदाधिकारिणः एसडीएम च स्थलं प्राप्तवन्तः।

आन्दोलनकारिणः सर्वकारीयकार्यं, पीडितायाः परिवाराय ५० लक्षरूप्यकाणां क्षतिपूर्तिं, आहतानाम् निःशुल्कचिकित्सां च आग्रहं कृतवन्तः। एसडीएम इत्यनेन तेषां आग्रहः सर्वकाराय प्रेषयितुं आश्वासनं दत्तम्, ततः ते प्रातः ६:०० वादनस्य समीपे मार्गं उद्घाटयितुं सहमताः अभवन् ।

गुरुग्रामपुलिसस्य प्रवक्ता अवदत् यत्, "एफआईआर रजिस्ट्रेशनं कृत्वा ट्रकस्य चालकः गृहीतः अस्ति। ट्रकचालकस्य पहिचानः कुलदीपः (27) इति, यः उत्तरप्रदेशस्य आगरामण्डलस्य बादसहपुराग्रामस्य निवासी अस्ति।