गुरुग्रामः, अत्रत्याः हीरो होण्ड् चौक-उड्डयन-ओवरस्य एकः भागः "डूबितः" इति ज्ञात्वा तस्य प्लास्टरस्य क्षतिग्रस्तः इति ज्ञात्वा भारतस्य राष्ट्रियराजमार्ग-प्राधिकरणेन यातायात-गति-मार्गं बन्दं कृतम् इति बुधवासरे अधिकारी अवदत्।

२० मीटर् क्षतिग्रस्तभागस्य कारणेन कस्यापि दुर्घटनायाः निवारणाय एनएचएआई-कर्मचारिणः षट् नियोजिताः इति एकः अधिकारी अवदत्।

एनएचएआई द्वारा त्रयाणां विशेषज्ञानाम् एकसमितिः अपि निर्मितः अस्ति यत् थ विषयस्य अन्वेषणं करोति तथा च आगामिसप्तदिनेषु उड्डयनमार्गस्य क्षतिकारणस्य प्रतिवेदनं प्रेषयति इति अधिकारी अजोडत्।

गुरुग्राम यातायातपुलिसस्य अनुसारं रविवासरे रात्रौ फ्लायव् इत्यस्य एकस्मात् भागात् प्लास्टरः पतितः। सोमवासरे दिल्ली-जयपुरमार्गे उड्डयनमार्गस्य एकः लेनः यातायातस्य आवागमनाय बन्दः अभवत्।

"हीरो होण्डा फ्लाईओवरतः प्रायः द्वौ पादौ प्लास्टरः पतितः आसीत्, यस्मात् कारणात् बाधाः स्थापिताः सन्ति तथा च यातायातस्य कृते एकः लेनः बन्दः अस्ति। अस्माकं पुलिसकर्मचारी कार्ये अस्ति तथा च यातायातस्य गतिः त्रयेषु लेनेषु बाधां विना सुचारुरूपेण भवति। एनएचएआई-अधिकारिणः तस्य मरम्मतं कुर्वन्ति" इति डीसी यातायातस्य वीरेन्द्रविजः अवदत्।

१४०० मीटर् व्यासस्य अस्य उड्डयनमार्गस्य निर्माणं प्रायः २०० कोटिरूप्यकाणां व्ययेन अभवत् । अस्य निर्माणं २०१४ तमे वर्षे आरब्धम्, २०१७ तमे वर्षे च सम्पन्नम् ।

उड्डयनमार्गे एतादृशस्य क्षतिस्य अनेकाः प्रकरणाः सन्ति । जयपुर-दिल्ली-भागः २०१८ तमे वर्षे २०१९ तमे वर्षे च द्विवारं क्षतिग्रस्तः अभवत् ।२०२१ तमे वर्षे फ्लाईओवरस्य उपरिभागः ध्वस्तः भूत्वा पुनर्निर्माणः अभवत् । गतवर्षे गुरुग्रामपुलिसः 2019 तमे वर्षे पंजीकृतस्य प्रकरणस्य सन्दर्भे थ फ्लाईओवरस्य निर्माणे घटियासामग्रीप्रयोगस्य कारणेन th निर्माणकम्पनीतः चत्वारि जनाः गृहीतवन्तः।