"मानसूनस्य ऋतुस्य पश्चात् भवन्तः स्वस्य विद्यमानानाम् अनुज्ञापत्रधारिणां समूह-आवास-सङ्घटनानाम् सर्वेक्षणं बालकनीभ्यः भवनस्य अन्येभ्यः भागेभ्यः च अन्यैः अनुरक्षण-विषयैः सह जलप्रदायः, सीवरेजः, इत्यादिभिः सह सर्वेक्षणं कर्तुं निर्देशिताः सन्ति तूफानजलं, जलस्य मार्गस्थिरता इत्यादीनि ७ दिवसानां अवधिमध्ये भवन्ति तथा च सर्वेक्षणस्य समये लक्षितानां अभावानाम्/अवलोकनानां कृते महत्त्वपूर्णविषयाणां प्राथमिकताम् अददात्” इति विभागेन निर्देशितम्।

अस्मिन् विषये यत्किमपि गोदं भवति तत् व्यक्तिगतं दायित्वं भविष्यति, आवश्यकं कानूनी कार्यवाही अपि आरभ्यते इति उक्तम्।

विभागेन बिल्डर्भ्यः निर्देशाः जारीकृताः येषु सीएचडी डेवलपर्स लिमिटेड, एनबीसीसी इण्डिया लिमिटेड, पारस बिल्डटेक इण्डिया प्राइवेट लिमिटेड, रहेजा डेवलपर्स प्राइवेट लिमिटेड, सत्य डेवलपर्स प्राइवेट लिमिटेड, एसवीआर रियलटेक प्राइवेट लिमिटेड, अंसल हाउसिंग लिमिटेड, वाटिका लिमिटेड, इरोस ग्रुप, एटीएस इन्फ्रास्ट्रक्चर लि , ओरिस डेवलपर्स प्राइवेट लिमिटेड, नॉर्थ स्टार अपार्टमेंट प्राइवेट लिमिटेड, एबीसी बिल्डकॉन, पारस्वनाथ प्राइवेट लिमिटेड, बी टीडी, एसएस ग्रुप, एईजेड डेवलपर्स, विपुल लिमिटेड, बेस्टेच ग्रुप, द्वारकाधीश बिल्डवेल ग्रुप, ब्रिस्क इन्फ्रास्ट्रक्चर प्राइवेट लिमिटेड, मैप्सको पैराडाइज एवं मैप्सो रॉयल, डीएलडी यूनिवर्सल लिमिटेड, एम 3 एम, सिग्नेचर ग्लोबल प्राइवेट लिमिटेड, पारस बिल्डटेक इंडिया प्राइवेट लिमिटेड, स्पाजा टावर्स प्राइवेट लिमिटेड, एडवांस इंडिया प्राइवेट लिमिटेड, सेंट्रल पार्क, ट्यूलिप इन्फ्राटेक प्राइवेट लिमिटेड एवं महिन्द्रा लाइफस्पेस औरा प्राइवेट लिमिटेड।